"लुङ्गलैमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{Infobox settlement
'''लुङ्ले मण्डलः''' मिज़ोराम् राज्ये स्थित एकः मण्डलः। अस्य मण्डलस्य केन्द्रः [[लुङ्ले]] नगरः।
| name = [[लुङ्गलैमण्डलम्]]
| native_name = Lunglei district
| other_name =
| settlement_type = मण्डलम्
| image_skyline = MizoramLunglei.png
| image_alt =
| image_caption = '''मिझोरामराज्ये लुङ्गलैमण्डलम्'''
| established_title = <!-- Established -->
| subdivision_type = देशः
| subdivision_name = {{flag|India}}
| subdivision_type1 = मण्डलम्
| subdivision_name1 = [[लुङ्गलैमण्डलम्]]
| subdivision_type2 = उपमण्डलानि
| subdivision_name2 =
| subdivision_type3 = विस्तारः
| subdivision_name3 = ४,५३८ च.कि.मी.
| subdivision_type4 = जनसङ्ख्या(२०११)
| subdivision_name4 = १,६१,४२८
| government_type =
| governing_body =
| leader_title = मण्डलसङ्गाहकः <br>(District Collector)
| leader_name =
| timezone1 = भारतीयमानसमयः(IST)
| utc_offset1 = +५:३०
| website = http://lunglei.nic.in/index.htm
| footnotes =
}}
 
 
'''लुङ्गलैमण्डलं'''({{lang-en|Lunglei District}}) [[मिजोरामराज्यम्|मिजोरामराज्ये]] स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं [[लुङ्गलै]] इत्येतन्नगरम् । [[मिजोरामराज्यम्|मिजोरामराज्यस्य]] दक्षिणविभागे स्थितं मण्डलमिदम् । विस्तारदृष्ट्या [[मिजोरामराज्यम्|मिजोरामराज्यस्य]] बृहत्तमं मण्डलम् । लुङ्ग्लै इत्यस्य अर्थः पाषाणखण्डैः निर्मितः सेतुः ।
 
== भौगोलिकम् ==
 
लुङ्गलैमण्डलस्य विस्तारः ४,५३८ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य उत्तरदिशि [[मामितमण्डलम्|मामितमण्डलम्]], [[सेरसिपमण्डलम्|सेरसिपमण्डलं]] च, दक्षिणदिशि [[लौङ्गत्लायमण्डलम्|लौङ्गत्लायमण्डलं]], [[साइहामण्डलम्|साइहामण्डलं]] च, पूर्वदिशि [[म्यान्मारदेशः]], पश्चिमदिशि [[बाङ्गलादेशः]] अस्ति । ९.९७% भूमिः अरण्यव्यापृता अस्ति । वनेषु वंशवृक्षाः अधिकाः सन्ति ।
 
==जनसङ्ख्या==
 
साइहामण्डलस्य जनसङ्ख्या(२०११) १,६१,४२८ अस्ति । अस्मिन् ८२,८९१ पुरुषा:, ७८,५३७ महिला: च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे ३६ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३६ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः -७.३४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९४७ अस्ति । अत्र साक्षरता ८८.८६% अस्ति । मण्डलेऽस्मिन् ४२.५९% जना: ग्रामेषु निवसन्ति ।
 
== कृषि: ==
 
कृषिः एव बहुसङ्ख्यजनानाम् उपजीविकां कल्पयन्ति । लुङ्गलैमण्डलस्य अर्थव्यवस्था कृषिसम्बद्धकार्यैः अग्रे नीयते । कृषिः पारम्परिकपद्धत्या एव क्रियते । चायं, रबर, काफीबीजानि, द्विदलसस्यानि, तण्डुलः, फलानि च प्रमुखसस्योत्पादनानि सन्ति । लघूद्यमेषु वस्त्रनिर्मितिः, काष्ठसामग्री, कृषिसम्बद्धयन्त्राणि, वंशकाष्ठसामग्री च निर्मान्ति । पशुपालनं, मत्स्यव्यवसायः, कौशेयोत्पादनम् च बहुजनानाम् उपजीविकां कल्पयन्ति ।
 
== उपमण्डलानि ==
 
अस्मिन् मण्डले चत्वारि उपमण्डलानि सन्ति । तानि -
 
* पश्चिम-बङ्घ्मन्
* लुङ्गसेन
* [[लुङ्गलै]]
* ह्नाह्थैल(Hnahthial)
 
== लोकजीवनम् ==
 
नैसर्गिकसाधनसम्पत्पूरितं मण्डलम् । अरस्थाः जनाः मारा, आङ्ग्लं, मिजो,हिन्दी इतेताभ्यां भाषाभ्यां व्यवहरन्ति । कृषिसम्बद्धव्यवसायाः, हस्तोद्यमाः च जनानाम् उपजीविकां कल्पयन्ति ।
 
== वीक्षणीयस्थलानि ==
 
अस्मिन् मण्डले कानिचन वीक्षणीयस्थलानि सन्ति । तानि -
 
* झोबौक अभयारण्यम्
* कौम्झौल अभयारण्यम्
* खौङ्गलौङ्ग अभयारण्यम्
* अद्भुत-चित्रप्रदर्शिन्या सह सैकुती सभागृहम्
 
[[चित्रम्:Siahakhihpi.jpg|thumb|left|300px|साइहाप्रदेशस्य विहङ्गमदृश्यम्]]
 
{{Geographic location
|Centre = [[लुङ्गलैमण्डलम्]]
|North = ''[[ऐजोलमण्डलम्]]''
|Northeast = [[सेरसिबमण्डलम्]]
|East =''[[म्यान्मारदेशः]]'
|Southeast = [[साइहामण्डलम्]]
|South = [[लौङ्गत्लायमण्डलम्]]
|Southwest = [[मामितमण्डलम्]]
|West = [[बाङ्गलादेशः]]
|Northwest = [[मामितमण्डलम्]]
}}
 
==बाह्यानुबन्धाः==
 
* [http://lunglei.nic.in/index.htm सर्वकारसङ्केतस्थलम्]
* [http://www.census2011.co.in/census/district/391-lunglei.html जनसङ्ख्या]
* [http://agriculturemizoram.nic.in/Documents/Lunglei.pdf मण्डल-profile]
 
 
"https://sa.wikipedia.org/wiki/लुङ्गलैमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्