"कार्त्तिकपूर्णिमा" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
(लघु) →‎Navbox
पङ्क्तिः १३:
[[File:Palitana.jpg|thumb|300px|पालिटानास्थितानि जैनमन्दिराणि]]
कार्तिकपूर्णिमा जैनेभ्यः अपि प्रमुखं दिनम् । ते अत्यन्तं प्रसिद्धं जैनयात्राकेन्द्रं पालिटाणां प्रति आगत्य उत्सवम् आचरन्ति । पवित्रयात्रां प्रति जनाः कार्तिकपूर्णिमायाः दिने पालिटाण- उपमण्डलस्य शत्रुञ्जयपर्वतस्य उपत्यकाम् आगत्य मिलन्ति ।श्रीशत्रुञ्जयतीर्थयात्रा इति कथ्यमाना एषा गतिः जैनभक्तादीनां जीवने प्रमुखधार्मिकघटना अस्ति । पर्वतस्य उपरि विद्यमानस्य आदिनाथभगवतः पूजार्थं पद्भ्यां २१६ कि.मी.दूरं यावत् कठिणपर्वतप्रदेशं क्रान्त्वा आगच्छन्ति । जैनेभ्यः अत्यन्तं पवित्रं दिनम् इति परिग्ण्यमानम् एतत् दिनं पर्वतं प्रति गमनस्य प्रामुख्यं प्राप्तमस्ति । तत्र कारणं नाम-- शीतकाले एतत् मन्दिरं पिहितं भवति । अस्मिन् दिने सार्वजनिकानां कृते उद्घाटितं भवति । वर्षाकालस्य चतुरः मासान् यावत् भक्ताः पूजां न कुर्वन्ति तदनन्तरं प्रथमदिने भक्तादीनां संख्या अधिका भवति । जैनधर्मानुगुणं प्रथमः तीर्थङ्करः आदिनाथः स्वस्य प्रथमं धर्मोपदेशं कर्तुम् एतत् पर्वतं प्रति आगत्य पर्वतं पावनं कृतवान् । जैन -पुराणानाम् अनुसारं लक्षशः साधवः साध्व्यः च अस्मिन् पर्वते मोक्षं प्राप्तवन्तः सन्ति ।
==बाह्यसम्पर्कतन्तु==
{{भारतीयपर्वाणि}}
 
[[वर्गः:हिन्दु-उत्सवाः]]
"https://sa.wikipedia.org/wiki/कार्त्तिकपूर्णिमा" इत्यस्माद् प्रतिप्राप्तम्