"वटसावित्रीव्रतम्" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) →‎Mnr. Cleanup
पङ्क्तिः १:
==पीठिका==
ज्येष्ठमासस्य पूर्णिमायां भारतीयाः ’वटसावित्रीव्रतम्’ आचरन्ति । इदं व्रतं सन्तानसौभाग्यप्राप्तये विशेषतः महिलाः आचरन्ति । व्रतमेतत् भारतीयसंस्कृतौ आदर्शनार्याः प्रतीकं भवति । [[स्कन्दपुराणम्|स्कन्दपुराणानुगुणं]] ज्येष्ठमासस्य पूर्णिमायाम् आचरेत् । निर्णयामृतानुगुणम् अस्य आचरणं ज्येष्ठमासस्य आमावास्यायाम् इति मतभेदः अस्ति ।
 
Line १२ ⟶ ११:
 
 
==बाह्यसम्पर्कतन्तु==
 
{{भारतीयपर्वाणि}}
 
{{पर्वपूर्णिमाः}}
 
[[वर्गः:सनातनधर्मः]]
"https://sa.wikipedia.org/wiki/वटसावित्रीव्रतम्" इत्यस्माद् प्रतिप्राप्तम्