"रामनवमी" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 15 interwiki links, now provided by Wikidata on d:q1771621 (translate me)
(लघु) →‎Navbox
पङ्क्तिः २:
{{हिन्दूधर्मः}}
श्री[[रामः]] [[विष्णुः|विष्णोः]] सप्तमः अवतारः । '''"विष्णोरर्धं महाभागम्”''' इत्येव उल्लेखः दृश्यते । [[रावणः]] '''“देवेभ्यः मरणं नास्ति”''' इति वरं प्राप्तवान् आसीत् । तस्य संहारार्थं महाविष्णुः एव मनुष्यरूपेण जन्म प्राप्नोत् । सः एव श्रीरामचन्द्रः । चैत्रमासस्य शुक्लपक्षस्य नवम्यां तिथौ श्रीरामस्य जन्म अभवत् । तद्दिनमेव “श्रीरामनवमी” इति आचर्यते ।
 
 
 
 
Line ३५ ⟶ ३३:
:'''वेदः प्राचेतसादासीत्साक्षाद्रामायणात्मना ॥“'''
 
==बाह्यसम्पर्कतन्तु==
 
{{भारतीयपर्वाणि}}
[[वर्गः:धार्मिकपर्वाणि]]
"https://sa.wikipedia.org/wiki/रामनवमी" इत्यस्माद् प्रतिप्राप्तम्