"यमद्वितीया" इत्यस्य संस्करणे भेदः

(लघु) →‎Navbox
पङ्क्तिः १:
एतत् अपि कार्त्तीकमासे आचर्यमाणस्य [[दीपावलिः|दीपावली]]पर्वणः अङ्गभूतं पर्व अस्ति । एतत् पर्व आचर्यते कार्त्तीकशुद्धद्वितीयायाम् । एतद्दिनं भ्रातृद्वितीया, यमद्वितीया, भगिनीद्वितीया इति अपि वदन्ति ।
[[चित्रम्:Lanterns-at-Durpan-stores.gif|thumb|150px|right|दीपावल्यवसरे गृहात् बहिः प्रज्वाल्यमानः आकाशदीपः]]
 
 
 
:'''”यमं च यमुनां चैव चित्रगुप्तं च पूजयेत् ।'''
Line ९ ⟶ ७:
एतद्दिने एव यमदेव: भगिन्या: [[यमुना|यमुनादेव्या:]] गृहं गत्वा आतिथ्यं प्राप्तवान् इति । अत: पुरुषा: सर्वे यमाय यमुनादेव्यै च अर्घ्यं समर्प्य भगिनीनां गृहं गच्छन्ति भोजनार्थम् । भगिनीभ्य: उपायनानि दत्वा ता: सन्तोषयन्ति च । [[मार्कण्डेयः|मार्कण्डेयादीनां]] चिरञ्चीवीणां स्तोत्रं कुर्वन्ति । तद्दिने विशेषतया यमुनानद्यां स्नात्वा तां पूजयन्ति । एतत् दिनं दीपावलीपर्वण: अन्तिमं दिनम् ।
 
==बाह्यसम्पर्कतन्तु==
 
{{भारतीयपर्वाणि}}
[[वर्गः:हिन्दु-उत्सवाः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
Line १५ ⟶ १४:
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:भाषानुबन्धः योजनीयः]]
 
[[new:नख:]]
"https://sa.wikipedia.org/wiki/यमद्वितीया" इत्यस्माद् प्रतिप्राप्तम्