"लक्ष्यसाधनक्रीडा" इत्यस्य संस्करणे भेदः

(लघु) clean up, added underlinked tag using AWB
पङ्क्तिः ८:
लक्ष्यसाधनं [[भारतम्|भारते]] बहु पुराकालादारभ्य वर्तते । वेदे लक्ष्यसाधनविषये बहुधा श्रूयते । संहिता, ब्राह्मणादिषु च वज्रस्य हस्ते धनुर्बाणस्य उल्लेखः लभ्यते । धनुर्धरस्य यात्रा सर्वदा आपत्ति रहुतः सकुशलशरीत्या च भवति इति कौशीतकि ब्राह्मणे वर्तते । भीष्मः षट्-हस्त लम्बायमानबाणः प्रयुक्तवान् आसीत् । रघुवंशमहाकाव्ये रामलक्ष्मणयोः धनुषः विषये वर्णितं वर्तते । अभिज्ञाशाकुन्तले दुश्यन्तस्य धनुर्विद्यायाः कौशलं वर्णितं वर्तते । महाभारते अर्जुनः धनुर्विद्यायां कुशलतमः इति तु स्पष्टमेव ।
 
==धनुषः प्रकाराः==
==धनुप्रकाराः==
* सेल्फ् बौ
* लामिनेटेड् बौ
"https://sa.wikipedia.org/wiki/लक्ष्यसाधनक्रीडा" इत्यस्माद् प्रतिप्राप्तम्