"गोविन्दवल्लभ पन्त" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३:
|caption= गोविन्दवलभः पन्तः
|birth_date=क्रि.श.१८८७तमवर्षस्य सेप्टम्बर् मासस्य दशमदिनम् ।
|birth_place= खोतग्रामः,अल्मोडामण्डलम् [[उत्तरप्रदेशप्रदेशराज्यम्उत्तरप्रदेशराज्यम्]]
|death_date=क्रि.श.१९६१तमवर्षस्य मेमासस्य सप्तदिनम् ।
|death_place= [[उत्तरप्रदेशराज्यम्]]
|death_place= [[उत्तरप्रदेशप्रदेशराज्यम्]]
|nationality = भारतीयः
|caption= गोविन्दवलभः पन्तः
पङ्क्तिः ११:
|parents = (माता)<br /> (पिता)
|alma_mater =
|occupation = [[उत्तरप्रदेशप्रदेशराज्यम्उत्तरप्रदेशराज्यम्|उत्तरप्रदेशप्रदेशराज्यस्यउत्तरप्रदेशराज्यस्य]] प्रथममुख्यमन्त्री ।
|religion = [[हिन्दुधर्मः]]
|organization =
}}
 
'''गोविन्दवल्लभः पन्तः''' (जीवितकालः क्रि.श.१८८७तमवर्षस्य सेप्टम्बर्मासस्य दशमदिनात् क्रि.श. १९६१तमवर्षस्य मार्चमासस्य सप्तमदिनपर्यन्तम्) पसिद्धः कश्चित् भारतस्वातन्त्र्यसङ्ग्रामस्य योद्धा, [[उत्तरप्रदेशप्रदेशराज्यम्उत्तरप्रदेशराज्यम्|उत्तरप्रदेशप्रदेशराज्यस्य}उत्तरप्रदेशराज्यस्य]] प्रथममुख्यमन्त्री असीत् । अस्य जन्म [[उत्तरप्रदेशप्रदेशराज्यम्उत्तरप्रदेशराज्यम्|उत्तरप्रदेशप्रदेशराज्यस्यउत्तरप्रदेशराज्यस्य]] अलोडामण्डलस्य खोत इति स्थाने अभवत् । एषः स्वभावशः बद्धसङ्कल्पः, साहसी चासीत् । [[हिन्दीभाषा]] राष्ट्रभाषा भवतु इति अस्य महान् आग्रहः आसीत् । भारतरत्नप्रशस्तिः अस्य गृहमन्त्रित्वस्य काले एव आरब्धः अभवत् । गोविन्दवलभः पन्तः क्रि.श. १९५७तमे वर्षे [[भारतरत्नप्रशस्तिः|भारतरत्नप्रशस्या]] भूषितः ।
 
==बाह्यानुबन्धाः==
"https://sa.wikipedia.org/wiki/गोविन्दवल्लभ_पन्त" इत्यस्माद् प्रतिप्राप्तम्