"साहाय्यम्:देवनागरीलिप्या कथं लेखनीयम्?" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:Sa transliteration keymap.png|700px|right|thumb|Sanskrit transliteration Keymap]]
विकिपीडियायां [[देवनागरी]]लिप्या उट्टङ्कनार्थं बहवःCtrl उपायाःM विद्यन्तेक्रियताम्भवान्आङ्ग्ल-संस्कृतभाषयोः एतेषुलिपिपरिवर्तनाय(आङ्ग्ल<>संस्कृतम्) कस्यचित्Ctrl उपायस्यM प्रयोगंइत्येतस्य कर्तुम्प्रयोगः अर्हतिकरणीयः अथवा विकिपीडियायाम् अन्तर्भूतायाः व्यवस्थायाः उपयोगं कर्तुम् अर्हति ।
 
विकिपीडियायां [[देवनागरी]]लिप्या उट्टङ्कनार्थं बहवः उपायाः (बरह, श्रीलिपि, ऐलिप्...) विद्यन्ते । एतेषु कस्यचित् उपायस्य प्रयोगं कर्तुम् अर्हति अथवा विकिपीडियायाम् अन्तर्भूतायाः व्यवस्थायाः उपयोगं कर्तुम् अर्हति ।
 
==विकिपीडिया-निवेश-प्रणाली==
Line ३३९ ⟶ ३४१:
|}
 
अन्तर्वर्तिना लिपिपरिवर्तकोपकरणेन देवनागरीटङ्कणसमयेदेवनागरीटङ्कनसमये आङ्ग्ललिपिना सङ्ख्याङ्कः याथातथ्यम् इष्यते चेत्, आदौ \ इति चिह्नं टङ्कितव्यं, ततः सङ्ख्याङ्कः टङ्कितव्यः। यथा हि, \1 इति टङ्कणेनटङ्कनेन 1 इत्यागमिष्यति।
(en: While typing in Devanagari using the in-built transliteration tool, to get an English numeral as itself, type the \ symbol first, and then type the numeral. For example, typing \1 will give 1.)
 
==Devanagri inscript==