"मुण्डकोपनिषत्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २२:
'''अपरा''' - हीनम्, न्यूनस्तरीयम्
'''परा''' - श्रेष्ठम्
'''शिक्षा''' - वणोच्चारविद्यावर्णॊच्चारविद्या
'''कल्प''' - यज्ञयागादीनां क्रमः, विधिः
'''निरुक्त''' - शब्दानां व्युत्पत्तिशास्त्रम्
पङ्क्तिः ३८:
'''शिरोव्रतम्''' - श्रेष्ठव्रतम्, ब्रह्मचर्या
</poem>
 
==मुण्डकोपनिषदः वैशिष्ट्यम्==
इयम् उपनिषत् सर्वाङ्गसुन्दरी सम्पूर्णा च वर्तते । भाषा न क्लिष्टा न वा कठिना । अत्रत्या शैली उपमारूपकादिभिः अलङ्कृता इत्यतः पठनम् आनन्ददायकं भवति । आत्मस्वरूपस्य वर्णनं - 'प्रणवो धनुः', 'द्वासुपर्णा', 'यथा सुदीप्तात्', 'यथा नद्यः' इत्यादिभिः रूपकैः मनोज्ञरूपेण कृतमस्ति । <br />
"https://sa.wikipedia.org/wiki/मुण्डकोपनिषत्" इत्यस्माद् प्रतिप्राप्तम्