"भारतीयजनतापक्षः" इत्यस्य संस्करणे भेदः

(लघु) The file Image:Nitin_gadkari_(1).jpg has been removed, as it has been deleted by commons:User:Fastily: ''Copyright violation: If you are the copyright holder/author and/or have authorization to upload the file, e...
पङ्क्तिः १४९:
 
== विविधराज्येषु राष्ट्रियजनतान्त्रिकमैत्रीकुटः (एन्. डि. ए) ==
[[चित्रम्File:RulingIndian partystates inby Indian statesbjp.png|thumb|350px|Indian states by political parties corrected|States with BJP government in orange; states with BJP led National Democratic Alliance (India)|राष्ट्रियजनतान्त्रिकमैत्रीकुटः (एन्. डि. ए) पिङ्गलवर्णे]]
=== भारतीयजनतापक्षेण चालितराज्यानि ===
*वर्तमाने भारतीयजनतापक्षेण (एककरूपेण) चालितराज्यानि भवन्ति-[[गुजरातराज्यम्|गुजरात]]-[[मध्यप्रदेशराज्यम्|मध्यप्रदेश]]-[[छत्तीसगढराज्यम्|छत्तिसगढ]]-[[गोवाराज्यम्|गोवा]]दिराज्यम्।
पङ्क्तिः १५५:
*अन्ये द्वे राज्ये [[पञ्जाबराज्यम्|पञ्जाव]]-[[नागाल्याण्डराज्यम्|"नागालैण्डे"]] राष्ट्रियजनतान्त्रिकमैत्रीकुटस्य सर्वकारः अस्ति। अत्र इतरपक्षैः सह भारतीयजनतापक्षः क्षमताभोगं करोति।
*भारतीयजनतापक्षस्य बीजुजनतादलेन सह उत्कले(ओडिशा) शासनं आसीत्। तथा [[उत्तरप्रदेशराज्यम्|उत्तरप्रदेश]]-[[राजस्थानराज्यम्|राजस्थान]]-[[अरुणाचलप्रदेशराज्यम्|अरुणाचलप्रदेश]]-[[उत्तराखण्डराज्यम्|उत्तराखण्ड]]-[[हिमाचलप्रदेशराज्यम्|हिमाचल]]-[[कर्णाटकराज्यम्|कर्णाटक]]-[[झारखण्डराज्यम्|झारखण्डराज्येषु]] भारतीयजनतापक्षस्य सर्वकाराः आसन्।
 
==वर्तमाने राष्ट्रिय-जनतान्त्रिक-मैत्रीकुटस्य (एन्. डि. ए) मुख्यमन्त्रीगणः==
* '''[[नरेन्द्र मोदी|नरेन्द्रः मोदी]] - [[गुजरातराज्यम्]]'''
"https://sa.wikipedia.org/wiki/भारतीयजनतापक्षः" इत्यस्माद् प्रतिप्राप्तम्