"भण्डारामण्डलम्" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
No edit summary
पङ्क्तिः ३४:
[[चित्रम्:Sangadi killa 1.jpg|thumb|right|300px|सहानगड-दुर्ग:]]
 
'''भण्डारामण्डलं''' ({{lang-mr|भंडारा जिल्हा}}, {{lang-en|Bhandara District}}) [[महाराष्ट्र]]राज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं [[भण्डारा]] इत्येतन्नगरम् । तडागप्राचुर्यात् आ[[महाराष्ट्र|महाराष्ट्रं]] तडागप्राचुर्यात् प्रसिद्धमिदं मण्डलम् । मण्डलेऽस्मिन् खनिजसम्पत्ते:, वनसम्पत्ते: अपि प्राचुर्यमस्ति ।
 
== भौगोलिकम् ==
 
भण्डारामण्डलस्य विस्तारः ३,६४८ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि [[गोन्दियामण्डलम्|गोन्दियामण्डलं]], पश्चिमदिशि [[नागपुरमण्डलम्]], उत्तरदिशि [[मध्यप्रदेशराज्यम्|मध्यप्रदेशराज्यं]], दक्षिणदिशि [[गडचिरोलीमण्डलम्]] अस्ति । अस्मिन् मण्डले [[वैनगङ्गा]], बावनथरी, वाघ इत्येता: नद्य: प्रवहन्ति । वैनगङ्गानद्या: तटप्रदेशेतटे मण्डलमिदं तिष्ठति । मण्डलस्य वायव्य-पूर्वदिशो: पर्वतप्रदेश: वर्तते । मण्डलेऽस्मिन् विषमवातावरणं भवति । मण्डलेऽस्मिन् १४७ से.मी.वार्षिकवृष्टिपात: भवति ।
 
== ऐतिहासिकं किञ्चित् ==
 
भण्डारा इति मण्डलनाम 'भन्नारा' इत्यस्मात् निर्मितंपदात् जातम्अस्य मण्डलस्य नाम भण्डारा इति । [[बिलासपुर]]-उपमण्डलस्य रत्नपुर स्थानेइत्यत्र लब्धात् शिलालेखात् ज्ञायते यत् ११ शतके अपि भण्डारापरिसर: महत्त्वपूर्ण: आसीत् । 'लाञ्जी' इत्यस्मात् स्थानात् 'लाञ्जी'राजा अस्य प्रदेशस्य शासनं करोति स्म । १९६० तमे वर्षे [[संयुक्तमहाराष्ट्रान्दोलनम्|महाराष्ट्रनिर्माणसमये]] अस्य परिसरस्य समावेश: [[महाराष्ट्र]]राज्यस्य [[गोन्दियामण्डलम्|गोन्दियामण्डले]] आसीत् । अन्तत: १९९९ तमे वर्षे [[भण्डारामण्डलम्|भण्डारा]], [[गोन्दियामण्डलम्|गोन्दिया]] इत्येमेइतीमे पृथक्-मण्डलत्वेन स्थापिते ।
 
==जनसङ्ख्या==
पङ्क्तिः ५०:
== कृषि: उद्यमाश्च ==
 
तण्डुल:, गोधूम:, यवनाल:(ज्वारी), चणक:, 'तूर', कलाय:, द्विदलसस्यम् इत्यादीनि अस्य मण्डलस्य प्रमुखसस्योत्पादनानि सन्ति । तण्डुलस्य 'चिन्नोर', 'दुभराज', 'कालिकाम्मोड' इत्यादय: अत्रस्थउपजातयअत्रस्थाः तण्डुलस्य उपजातय: आमहाराष्ट्रं प्रसिद्धा: । नदीनां, तडागानां च प्राचुर्यात् मत्स्यव्यवसायस्य प्रगति: जायमाना अस्ति । कृषिसम्बद्धानि कार्याणि जना: कुर्वन्ति । वनप्रदेशे शाकोटवृक्षा:, 'शिसव', 'तेन्दू', 'धावडा', 'मोह', 'तिवस', 'खैर' इत्यादय: काष्ठवृक्षा: उपलभ्यन्ते । मण्डलेऽस्मिन् 'मेङ्गनीजManganese', लोह: इत्यादय: खनिजसम्पत्तय: उपलभ्यन्ते । विद्युन्निर्माण-खनिजशुद्धिकरण-विद्युच्छक्त्युत्पादनं, खनिजशुद्धिकरणं, लाक्षा-'तपकीर'-काच-प्लास्टिक-कर्गजनिर्माणोद्यमा: प्रचलन्ति अत्र । पित्तलभाजनानां निर्माणार्थं पुराणकालात् इदं मण्डलं प्रसिद्धम् इति कथ्यते । सर्वेषु व्यवसायक्षेत्रेषु 'सहकार'स्य प्रभाव: दृश्यते ।
 
==उपमण्डलानि==
पङ्क्तिः ६६:
== लोकजीवनम् ==
 
जनानां भोजने ओदनं, 'चूर्ण'(उपसेचनं), 'भाकरी', सूप:, शाकंशाकम् इत्येतेषां समावेश: भवति । शमाया:(जवस) तैलस्य उपयोगं जना: पाचने कुर्वन्ति ।
मण्डलेऽस्मिन् कृषीवलानां, कर्मकराणां च प्रमाणं प्रायश: समानं वर्तते । मण्डलेऽस्मिन् मराठी भाषया सह हिन्दी, 'गोण्डी', 'पोवारी', उर्दु, 'कोष्ठी', 'कालारी' इत्यादया: भाषा: व्यवहारे प्रचलन्ति । आदिवासिजनानां विशिष्टा संस्कृति: प्रवर्तते अत्र । 'गोवारी'जना: दीपावल्यां 'मुतूया' इत्येतस्याः देवताया: मन्दिरसमीपं गत्वा पशून् बद्ध्वा ढोलवादनेन सह नृत्यन्ति । कृषिभूमौ 'सेवा' इति देवताया: स्थापनांस्थापनाम् एता:एते जना: कुर्वन्ति । प्रत्येकस्मिन् गृहे 'धुला'देवताया: पूजनं भवति । मण्डलेऽस्मिन् 'गवळी'-आभीरजनानां प्राचुर्यं दृश्यते ।
 
== वीक्षणीयस्थलानि ==
पङ्क्तिः ७९:
* बावन्थडी
* चौण्डेश्वरीदेवी
* पावनी कोट:, अम्बागड दुर्ग:, सहानगड- दुर्ग:, चान्दपुर कोट:
* सिन्धपुरी इत्यत्र बौद्धविहार:
* कोराम्भी देवी
"https://sa.wikipedia.org/wiki/भण्डारामण्डलम्" इत्यस्माद् प्रतिप्राप्तम्