"परभणीमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
|{{Infobox settlement
| name = परभणीमण्डलम्
| native_name =Parbhani District
पङ्क्तिः ३४:
== भौगोलिकम् ==
 
परभणीमण्डलस्य विस्तारः ७,५१२ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि [[नान्देडमण्डलम्|नान्देडमण्डलं]], पश्चिमदिशि [[बीडमण्डलम्|बीडमण्डलं]], [[जालनामण्डलम्|जालनामण्डलं]] च, उत्तरदिशि [[हिङ्गोलीमण्डलम्|हिङ्गोलीमण्डलं]], [[बुलढाणामण्डलम्|बुलढाणामण्डलं]] च, दक्षिणदिशि [[लातूरमण्डलम्]] अस्ति । अस्मिन् मण्डले ६०० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले मुख्यनदी [[गोदावरीगोदावरीनदी]] अस्ति । भूरचनादृष्ट्या अस्य मण्डलस्य विभागद्वयं क्रियते । उत्तरदिशि अजिण्ठा लघुपर्वतशैला: सन्ति । मण्डलेस्मिन् उष्णं, शुष्कं, विषमञ्च वातावरणम्वातावरणं भवति ।
 
=== कृषि: उद्यमा: ===
 
यवनाल:(ज्वारी), [[गोधूम:]], बाजरी, तण्डुल:, 'तूर', चणक:, इक्षु:, कार्पास:, कलाय: इत्यादीनि अस्य मण्डलस्य प्रमुखसस्योत्पादनानि सन्ति । अत्रस्था: ६०% जना: कृषिसम्बन्धितकार्यै:कृषिसम्बद्धकार्यैः उपजीविकां कल्पयन्ति । कृष्यवलम्बिता: उद्यमा: अत्र अधिका: प्रचलन्तिसन्ति । यथा अन्नपदार्थनिर्माणोद्यमा:, अन्नपदार्थानां वेष्टनीकरणोद्यमा:, विद्युन्निर्माणप्रकल्प:विद्युन्निर्माणोद्यमाः च वर्तन्ते ।
 
==जनसङ्ख्या==
पङ्क्तिः ४६:
== ऐतिहासिकं किञ्चित् ==
 
१६ तमे, १७ तमे च शतके अत्र मुघलशासकानाम् आधिपत्यम् आसीत् । बेरार इति प्रान्तस्य भाग:भागम् आसीत् मण्डलमिदम् । १९५६ मध्ये यदा भाषानुसारिप्रान्तनिर्मिति: जाता तदा इतरमराठवाडामण्डलानाम् इव अस्य मण्डलस्य समावेश: अपि 'बोम्बे प्रेसिडेन्सि' इत्यस्मिन्नभवत्इत्यस्मिन्नेव आसीत् । १९६० तमे वर्षे यदा [[महाराष्ट्र]]राज्यस्य स्थापना जाता तदा अस्य परिसरस्य परभणीमण्डलत्वेन [[महाराष्ट्र]]राज्ये समावेश: जातकृत: ।
 
==उपमण्डलानि==
पङ्क्तिः ६३:
== लोकजीवनम् ==
 
मण्डलेऽस्मिन् वनवासिजना: कळमनुरी, जिन्तुर, वसमत इत्येतेषु उपमण्डलेषु निवसन्ति । अत्रस्थानां जनानां प्रमुखाहारे यवनालै: कृता 'भाकरी', सूप: आम्लकी, ओदनं, शाकानि, च अन्तर्भवन्ति । अत्रस्था: जना: उत्सवप्रिया: सन्ति ।
 
== व्यक्तिविशेषा: ==
 
मण्डलमिदं सन्तभूमि: इति उच्यते । सन्त-नामदेव इत्यस्य जन्मस्थानमिदं मण्डलम् । सन्त-जनाबाई इत्यस्या: ग्राम: गङ्गाखेड इति । महानुभावसाम्प्रदायिक:महानुभावसम्प्रदायानुयायी कवि: भास्करभट्ट अत्रस्थ: एव ।
 
==वीक्षणीयस्थलानि==
पङ्क्तिः ७४:
 
* पर्देश्वर-मन्दिरम्
* नेमगिरि, लोहिग्राम इत्यत्र नेमगिरी
* शेल्गाव
* औण्ढा-नागनाथज्योतिर्लिङ्गम्
* जिन्तुर इत्यत्र जैन-मन्दिरम्, जिन्तुर
 
 
"https://sa.wikipedia.org/wiki/परभणीमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्