"सिन्धुदुर्गमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३६:
[[चित्रम्:Sindhudurg 2.jpg|thumb|right|200px|सिन्धुदुर्गकोट:]]
 
'''सिन्धुदुर्गमण्डलं''' ({{lang-mr|सिन्धुदुर्ग जिल्हा}}, {{lang-en|Sindhudurg District}}) [[महाराष्ट्र]]राज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं [[सिंधुदुर्ग|सिन्धुदुर्ग]] इत्येतन्नगरम् | [[महाराष्ट्र]]राज्यस्य कोकणविभागे स्थितेषु मण्डलेषु अन्यतममम्अन्यतमम् इदं मण्डलम् ।
निसर्गरम्य सागरतटानांनिसर्गरम्यसागरतटानां, दुर्गाणां (३७) च प्राचुर्यात् प्रसिद्धमिदं मण्डलम् । [[छत्रपतिः शिवाजिः|छत्रपतिशिवाजीमहाराजेन]] निर्मापित: [[सिन्धुदुर्ग सागरकोट:]] आभरतं प्रसिद्ध: ।
 
==भौगोलिकम्==
 
सिन्धुदुर्गमण्डलस्य विस्तारः ५,२०७ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि [[अरबी समुद्रम्समुद्रः]], उत्तरदिशि [[रायगडमण्डलम्|रायगडमण्डलं]], दक्षिणदिशि [[गोवाराज्यम्|गोवाराज्यं]], [[कर्णाटकराज्यम्|कर्णाटकराज्यं]] च अस्ति । अत्र प्रवहन्त्य: मुख्यनद्य: [[शास्त्री]], [[बोर]], [[मुचकुन्दी]], [[काजळी]], [[सावित्री]], [[वासिष्ठी]] च सन्ति । अस्मिन् मण्डले ३२८७ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति ।
 
== कृषि:कृषिः उद्यमाश्च ==
 
मण्डलेऽस्मिन् कोकणप्रान्तविशिष्टानां फलानाम् उत्पादनं अधिकं भवति । पूगफलं, नारिकेलफलम्, आम्रफलं, भल्लातक:, 'कोकम', पनसफलं, जम्बुफलम् इत्यादीनि फलानि उत्पाद्यन्ते । कृषिसम्बद्धा: व्यवसाया: प्रचलन्ति । खनिजसम्पत्ति: अत्र बह्वी उपलभ्यते । अत: तत्सम्बन्धिता: उद्यमातत्सम्बद्धउद्यमा: बहव: सन्ति । मत्स्यव्यवसाय: प्रमुखोपजीविकारूपेण अस्ति अत्र । पर्यटनार्थं प्रसिद्धोऽयं परिसर: अत: बहूनां जनानां पर्यटनव्यवसाय: अपि उपजीविकारूपेणउपजीविकात्वेन विद्यते ।
 
==जनसङ्ख्या==
पङ्क्तिः ५३:
== ऐतिहासिकं किञ्चित् ==
 
अस्मिन् परिसरे पाण्डवानां निवास: वनवासकाले अस्मिन् परिसरे आसीत्, एवं कथ्यते । द्वितीयशतके कोकणविभागे [[मौर्य साम्राज्यम्|मौर्य]]-नलवंशीयानां राजानाम् आधिपत्यमासीत् कोकणविभागे । अनन्तरं शिलाहार-[[पुर्तगाल|पोर्तुगाली]]-[[मोघलसाम्राज्यम्|मुघलराजानाम्]] आधिपत्यमासीत् अत्र । शिवाजीमहाराजेन मुघलशासकात् परिसरोऽयं जित: । अत्र सिन्धुदुर्ग सागरकोट: निर्मापित: । १८१७ तमे वर्षे परिसरोऽयं मराठाशासकेभ्य: आङ्ग्लप्रशासकै: जित: । १८३२ तमे वर्षे [[रत्नगिरिमण्डलम्|रत्नागिरिविभागस्य]] स्थापना आङ्ग्लै: कृत: । १९३० तमे वर्षे शिरोडे इत्यस्मिन् स्थाने सत्याग्रह: जात: । १९४७ तमे वर्षे विभागोऽयं स्वतन्त्रभारतदेशे समाविष्ट: । १९६० तमे महाराष्ट्रराज्यनिर्मितीसमये महाराष्ट्रराज्ये[[महाराष्ट्रराज्यम्|महाराष्ट्रराज्यस्य]] [[रत्नगिरिमण्डलम्|रत्नगिरिमण्डले]] एव समाविष्ट: आसीत् अयं परिसर: । १९८१ तमे वर्षे प्रशासनसौकर्यार्थं रत्नगिरिमण्डलात् विभाजनं कृत्वा पृथक्त्वेन सिन्धुदुर्गमण्डलस्य स्थापना जाताकृता
 
==उपमण्डलानि==
पङ्क्तिः ७०:
== लोकजीवनम् ==
 
मण्डलेऽस्मिन् आङ्ग्लाधिपत्यकालत: समाजसुधारणानां प्राचुर्यात् शिक्षणसुविधा: सन्ति । 'कोकणी' संस्कृति:संस्कृतिः अत्र दृश्यते । गणेशोत्सव:, होलिका इत्येतौ प्रमुखोत्सवौ । गणेशोत्सवे भजन-'फुकड्याफुगड्या' इत्येतेषांइत्येतौ सहभाग: अस्तिअन्तर्भवतः । गणेशोत्सवदिनेषु 'मोदक' इति कोकणविशिष्टपदार्थं जना: पचन्ति । दशावतार इति सांस्कृतिककलाविष्कार: अत्र प्रचलति । धनगरजातीयजना:धनगरजातीयजनैः 'दसरा' इति उत्सव: सोत्साहेन आचर्यन्तेआचर्यते । दीपावलिदिनानन्तरं 'दहिकाला' जना: कुर्वन्ति । जनानां वेशभूषायां व्यवसायपरत्वात् भिन्नता दृश्यते ।
 
== व्यक्तिविशेषा: ==
पङ्क्तिः ७८:
==वीक्षणीयस्थलानि==
 
* सिन्धुदुर्ग कोट:सागरकोटः - सिन्धुदुर्ग इत्येष:इत्येषः दुर्ग:दुर्गः शिवाजीमहाराजेन स्थापित:स्थापितः । शिवाजीराजस्य ध्येयम् आसीत् जञ्जिरादुर्गस्यजञ्जिरादुर्गं स्वराज्येस्वराज्यम् समावेश:आनेतव्यम् इति । परं तत् साधयितुं न अशक्तः सः । तदा 'आरमार'(सागरसुरक्षा) इत्यस्य सबलीकरणार्थं गोविन्द विश्वनाथ प्रभु इत्यस्य साहाय्येन सिन्धुदुर्गं निर्मापितवान् । सिन्धुदुर्गस्य सबलीकरणार्थं पद्मदुर्गंराज्ञा पद्मदुर्गः, राजकोटंराजकोटः, सर्जेदुर्गंसर्जेदुर्गःनिर्मापितवान् राजानिर्मापितः । ५० कि.मी.द्वीपपरिसरे सिन्धुदुर्गनिर्माणम् अभवत् ।
 
अस्मिन् मण्डले इतोऽपि बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
 
* सिन्धुदुर्ग सागरकोट:
* विजयदुर्ग:
* देवगड इत्यत्र कुणकेश्वरमन्दिरम्
* कुणकेश्वरमन्दिरं, देवगड
* मालवण इत्यत्र सुवर्णगणेशमन्दिरम्
* सुवर्णगणेशमन्दिरं, मालवण
* आम्बोली गिरिधाम
* महादेवगड कोट:, दीपगृहं च
* राजप्रासाद:, सावन्तवाडी इत्यत्र राजप्रासाद:
* तेरेखोल कोट:
* आचार खाडी (बेकवाटर)
"https://sa.wikipedia.org/wiki/सिन्धुदुर्गमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्