"साङ्गलीमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २८:
}}
 
[[चित्रम्:Sang.prachitgad.jpg|thumb|right|300px|प्रचितगडप्रचीतगड कोट:कोटः]]
 
[[चित्रम्:Sang.dandoba.jpg|thumb|right|200px|दण्डोबा अभयारण्यत:-अभयारण्यतः किञ्चन छायाचित्रम्]]
 
[[चित्रम्:Sangli-agarkar.gif|thumb|right|200px|गो. ग. आगरकर]]
 
[[चित्रम्:Sang-gadima.gif|thumb|right|200px|ग. दि. माडगुळकर]]
 
 
'''साङ्गलीमण्डलं''' ({{lang-mr|सांगली जिल्हा}}, {{lang-en|Sangli District}}) [[महाराष्ट्र]]राज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं [[साङ्गली]] इत्येतन्नगरम् | दुग्ध-फल-मन्दिर-योद्धॄणां मण्डलमिदम्मण्डलमिदं कथ्यते । 'बत्तीस-शिराळा' स्थानार्थं प्रसिद्धम् इदं मण्डलम् । दाडिम-द्राक्षाफलानांद्राक्षाफलानाम् उत्पादनप्राचुर्यात् प्रसिद्धं मण्डलमिदं प्रसिद्धम् । मिरज -उपमण्डले सङ्गीतसाधनानां निर्माणप्राचुर्यात् तथा प्रसिद्धम् ।
 
==भौगोलिकम्==
 
साङ्गलीमण्डलस्य विस्तारः ८,५७७ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि [[कर्णाटकराज्यम्|कर्णाटकराज्यं]], पश्चिमदिशि [[रत्नगिरिमण्डलम्]], उत्तरदिशि [[सोलापुरमण्डलम्|सोलापुरमण्डलं]], दक्षिणदिशि [[कर्णाटकराज्यम्]] अस्ति । अस्य मण्डलस्य मुख्यनद्याःमुख्यनद्यः सन्ति [[कृष्णा]], [[वारणा]], [[माणगङ्गा]] च । अस्मिन् मण्डले ४००-४५० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । मण्डलस्य पश्चिमसीमाप्रदेशे सह्यावल्या:[[सह्यः|सह्यावल्याः]] प्रमुखा श्रेणी वर्तते ।
 
== कृषि:कृषिः उद्यमाश्च ==
 
अस्य मण्डलस्य तण्डुल:तण्डुलः, यवनाल:यवनालः(ज्वारी), 'बाजरी', कलाय:कलायः, हरिद्रा, 'सोयाबीन', इक्षु:इक्षुः, गोधूम:गोधूमः, द्राक्षाफलानि, दाडिमफलानि च इत्येतानिअस्य मण्डलस्य प्रमुखसस्योत्पादनानि सन्ति । [[भारत]]देशे प्रचलति हरिद्राविक्रयणे ८०% हरिद्रा अस्मिन्नेव मण्डले उत्पाद्यते, हरिद्राया:हरिद्रायाः निक्षेपश्च(storage) भवति । तथा साङ्गलीमण्डलपरिसर:साङ्गलीमण्डलपरिसरः [[भारत]]देशस्य 'शर्करा’sugar कक्ष्या'(sugar belt)belt’ कथ्यते । शर्करानिर्माणोद्यम:शर्करानिर्माणोद्यमः, दुग्धव्यवसाय:दुग्धव्यवसायःप्रचलत:प्रचलति अत्र । शर्करानिर्माण-क्षेत्रे 'सहकारि'-सङ्घा:सङ्घाः सन्ति । १९९० तमवर्षपर्यन्तंतमवर्षपर्यन्तम् य:अत्रस्थः शर्करा-उद्यम:उद्यमः एशियाखण्डे बृहत्तम:बृहत्तमः आसीत् स: अत्रस्थैव । साङ्ग्लीमण्डलं मदिरानिर्माणोद्यमे प्रवेशं कुर्वदस्ति, 'कृष्ण-व्हेली-वाईन-पार्क', पलुस इतिइत्यस्थ [[महाराष्ट्र]]शासनस्य प्रकल्प:प्रकल्पः विश्वे ख्यात:ख्यातः । मण्डलमिदं मदिराया:मदिरायाः विदेशविक्रयणे अग्रगण्यं वर्तते । केन्द्रसर्वकारेण कृषिनिर्यातप्रक्रियाकेन्द्रत्वेन(Agri−Export Processing Zone‌) साङ्गलीमण्डलं विज्ञापितम् अस्ति । साङ्गली-खाद्योद्यानम्(Sangli Food Park) इति प्रकल्प:प्रकल्पः शासनयोजनायां विद्यते । <br>
शर्करा-उद्यमा:उद्यमाः, 'आय.टी.पार्क' इत्येता:इत्येताः उद्यमा:उद्यमाः प्रचलन्ति ।
==जनसङ्ख्या==
 
साङ्गलीमण्डलस्य जनसङ्ख्या(२०११) २८,२२,१४३ अस्ति । अस्मिन् १४,३५,७२८ पुरुषा:पुरुषाः, १३,८६,४१५ महिला:महिलाः च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे ३२९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३२९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ९.२४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९६६ अस्ति । अत्र साक्षरता ८१.४८ % अस्ति ।
 
== ऐतिहासिकं किञ्चित् ==
 
मण्डलपरिसरोऽयं [[मौर्य साम्राज्यम्|मौर्य]]-[[सातवाहनसाम्रज्यम्|सातवाहन]]-वाकाटक-[[राष्ट्रकूटवंशः|राष्ट्रकूट]]-[[चालुक्यवंशः|चालुक्य]]-शिलाहार-यादव-बहमनी-[[मोघलसाम्राज्यम्|मुघल]]-[[मराठासाम्राज्यम्|मराठाराजानाम्]] आधिपत्ये आसीत् । [[भारत]]देशस्य स्वातन्त्र्यसङ्ग्राम-इतिहासे अमर: अमरः बिळाशी-सत्याग्रह:सत्याग्रहः अत्रस्थजनै:अत्रस्थजनैः कृत:कृतः । स्वातन्त्र्योत्तरकाले यदा विलीनीकरणं जातं तदा परिसरोऽयं सातारामण्डले समाविष्ट:समाविष्टः आसीत् । अन्तिमतयाअन्ततः १९६० तमे वर्षे अद्यतन-साङ्गलीमण्डलस्य स्थापना जाताकृता
 
== उपमण्डलानि ==
पङ्क्तिः ७३:
== लोकजीवनम् ==
 
कृषि-उद्यमाभ्यां सह इदानीम् आय टी पार्क इत्यादीनां सेवाक्षेत्रसम्बद्धानांसेवाक्षेत्रसम्बद्धानाम् उद्यमानां विकास: जायमान: अस्ति । तस्य विकासस्य प्रभाव: जनानां व्यवहारेऽपि दृश्यते । <br> पुरातनकालत: बहूनां क्रान्तिकारकाणांक्रान्तिकारिणां, साहित्यिकानां च जन्मस्थानं, कार्यस्थलं वा अयं परिसर: । सद्य:कालेऽपि तस्य प्रभाव: अस्ति एव । <br> व्यापारिकेन्द्रत्वेन अपि अस्य परिसरस्य विकास: जायमान: अस्ति । <br>'बत्तिसशिराळा' इत्यस्मिन् स्थाने नागपञ्चमीदिने एका यात्रा प्रचलति । नागानां शोभायात्रांयात्रां जना: कारयन्ति, पूजनं च कुर्वन्ति । बागणी इत्यत्र यात्रा प्रचलति । एवम् उत्सवप्रिया: अत्रस्था: जना: ।
 
== व्यक्तिविशेषा: ==
पङ्क्तिः ८४:
 
* दण्डोबा-अभयारण्यम्
* चान्दोली- इत्यत्र जलबन्ध:, अभयारण्यं च
* मिरज इत्यत्र 'दर्गादर्गाह्'
* हरिपूर इत्यत्र सागरेश्वर/सङ्गमेश्वरमन्दिरम्, अभयारण्यम् (हरिपूर)
* प्रचितगड-कोट:
* शिराळा इत्यत्र नागपञ्चमीदिने यात्रा, बत्तीस शिराळा
* तासगाव इत्यत्र गणेशमन्दिरम्
* गणेशमन्दिरम्, तासगाव
* भिवघाट इत्यत्र शुकाचार्यस्य गह्वर:, भिवघाट
* गणेशदुर्ग-कोट:
* औदुम्बर इत्यत्र दत्तमन्दिरम्, औदुम्बर
* भूमिकोट:, बागणी इत्यत्र भूमिकोट:
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/साङ्गलीमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्