"मुम्बई-उपनगर-मण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३४:
[[चित्रम्:IITB_Main_Building.jpg|thumb|right|200px|'''भारतीय-प्रौद्योगिकी-संस्थानम्(IIT), पवई''']]
 
'''मुम्बई-उपनगर-मण्डलमण्डलं''' ({{lang-mr|मुम्बई उपनगर जिल्हा}}, {{lang-en|Mumbai suburbanSuburban District}}) [[महाराष्ट्रम्|महाराष्ट्रस्यमहाराष्ट्रराज्ये]] स्थितं मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति [[बान्द्रा (पूर्वम्पूर्व)]] इत्येतन्नगरम् । १ ओक्टोबर् १९९० दिनाङ्के अस्य परिसरस्य मण्डलत्वेन स्थापना जाता ।
 
== भौगोलिकम् ==
 
मुम्बई-उपनगर-मण्डलस्य विस्तारः ३६९ च.कि.मी. मित:मितः अस्ति । इदं मण्डलं [[महाराष्ट्रराज्यम्|महाराष्ट्रराज्यस्य]] पश्चिमभागे अस्ति । अस्य मण्डलस्य पूर्व-पश्चिम-दक्षिणदिशि अरबी सागर:सागरः अस्ति । पूर्वोत्तरदिशि [[ठाणेमण्डलम्]] अस्ति । अस्मिन्मण्डले प्रवहन्ती प्रमुखनदी [[मिठी]] ।
 
== जनसङ्ख्या ==
 
मुम्बई-उपनगर-मण्डलस्य जनसङ्ख्या(२०११) ९३,५६,९६२ अस्ति । अत्र ५०,३१,३२३ पुरुषा:पुरुषाः, ४३,२५,६३९ महिला:महिलाः च सन्ति । अस्मिन् मण्डले प्रति च.कि.मी. २०,९८० जनाः निवसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. २०,९८० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ८.२१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८६० अस्ति । अत्र साक्षरता ८९.९१% अस्ति ।
 
== ऐतिहासिकं किञ्चित् ==
 
मुम्बईपरिसर:मुम्बईपरिसरः पुरातनकाले सप्तद्वीपानां समूह:समूहः आसीत् । परिसरोऽयं १७ शतके पोर्तुगाली-शासकानाम् आधिपत्ये आसीत् । एतै:एतैः शासकै:शासकैः अयं मुम्बईपरिसर:मुम्बईपरिसरः विवाहे उपहाररूपेण राज्ञा-द्वितीय-चार्ल्स इत्यस्मै दत्त:दत्तःतत:ततः आङ्ग्लाधिपत्यं स्थापितम् अत्र । आङ्ग्लप्रशासने जेराल्ड आञ्जिअर (द्वितीय गव्हर्नर) इत्यनेन द्वीपानां मध्ये यत् अन्तरम् आसीत् तन्मध्ये पूरणं कृत्वा एकसन्धपरिसर:एकसन्धपरिसरः निर्मापित:निर्मापितः । तत्र वस्त्रोद्यमा:वस्त्रोद्यमाः, रेलमार्गा:रेलमार्गाः, रेलस्थानकानि, नौकास्थानकानि च निर्मापितानि । १८ शतकेशतकेऽपि परिसरोऽयं ख्यातकीर्त:ख्यातकीर्तः आसीत्
 
== उपमण्डलानि ==
पङ्क्तिः ५६:
== लोकजीवनम् ==
 
मण्डलेस्मिन् आङ्ग्लप्रशासनकालात् प्रगति:प्रगतिः जाता इति दृश्यते । नगराणिनगरपरिसरः एव सन्तिअस्ति अत:अतः अस्य परिसरस्य बहुप्रगति:बहुप्रगतिः जाता ।
 
== वीक्षणीयस्थलानि ==
पङ्क्तिः ७०:
* 'सान्ताक्रुझ' विमानपत्तन
* सहारा अन्ताराष्ट्रिय विमानपत्तनम्
* तुलसी-तडाग:तडागः
* विहार-तडाग:तडागः
* पवई-तडाग:तडागः
* मिठी-नदी
* दहिसर नदी
* भारतीय-प्रौद्योगिकी-संस्थानम्(IIT), पवई
* भाभा-अणुसंशोधन-केन्द्रम् icIC Research Centre
* Hindustan & Bharat Perolium Refineries
 
"https://sa.wikipedia.org/wiki/मुम्बई-उपनगर-मण्डलम्" इत्यस्माद् प्रतिप्राप्तम्