"सिन्धुदुर्गमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ४१:
==भौगोलिकम्==
 
सिन्धुदुर्गमण्डलस्य विस्तारः ५,२०७ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि [[अरबी समुद्रः]], उत्तरदिशि [[रायगडमण्डलम्(महाराष्ट्रम्)|रायगडमण्डलं]], दक्षिणदिशि [[गोवाराज्यम्|गोवाराज्यं]], [[कर्णाटकराज्यम्|कर्णाटकराज्यं]] च अस्ति । अत्र प्रवहन्त्य: मुख्यनद्य: [[शास्त्री]], बोर, मुचकुन्दी, काजळी, सावित्री, वासिष्ठी च सन्ति । अस्मिन् मण्डले ३२८७ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति ।
 
== कृषिः उद्यमाश्च ==
"https://sa.wikipedia.org/wiki/सिन्धुदुर्गमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्