"सिन्धुदुर्गमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २८:
}}
 
[[Image:Vijaydurg fort 1.jpg|right|300px|विजयदुर्ग:विजयदुर्गः]]
 
[[Image:Devbag Beach.JPG|right|300px|देवबाग सागरतट:सागरतटः]]
 
[[चित्रम्:Sindhu3.jpg|thumb|right|200px|देवगडसागरतट:देवगडसागरतटः]]
 
[[चित्रम्:Sindhudurg 2.jpg|thumb|right|200px|सिन्धुदुर्गकोट:सिन्धुदुर्गकोटः]]
 
'''सिन्धुदुर्गमण्डलं''' ({{lang-mr|सिन्धुदुर्ग जिल्हा}}, {{lang-en|Sindhudurg District}}) [[महाराष्ट्र]]राज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं [[सिंधुदुर्ग|सिन्धुदुर्ग]] इत्येतन्नगरम् | [[महाराष्ट्र]]राज्यस्य कोकणविभागे स्थितेषु मण्डलेषु अन्यतमम् इदं मण्डलम् ।
निसर्गरम्यसागरतटानां, दुर्गाणां (३७) च प्राचुर्यात् प्रसिद्धमिदं मण्डलम् । [[छत्रपतिः शिवाजिः|छत्रपतिशिवाजीमहाराजेन]] निर्मापित:निर्मापितः [[सिन्धुदुर्ग सागरकोट:सागरकोटः]] आभरतं प्रसिद्ध:प्रसिद्धः
 
==भौगोलिकम्==
 
सिन्धुदुर्गमण्डलस्य विस्तारः ५,२०७ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि [[अरबी समुद्रः]], उत्तरदिशि [[रायगडमण्डलम्(महाराष्ट्रम्)|रायगडमण्डलं]], दक्षिणदिशि [[गोवाराज्यम्|गोवाराज्यं]], [[कर्णाटकराज्यम्|कर्णाटकराज्यं]] च अस्ति । अत्र प्रवहन्त्य:प्रवहन्त्यः मुख्यनद्य:मुख्यनद्यः [[शास्त्री]], बोर, मुचकुन्दी, काजळी, सावित्री, वासिष्ठी च सन्ति । अस्मिन् मण्डले ३२८७ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति ।
 
== कृषिः उद्यमाश्च ==
 
मण्डलेऽस्मिन् कोकणप्रान्तविशिष्टानां फलानाम् उत्पादनं अधिकं भवति । पूगफलं, नारिकेलफलम्, आम्रफलं, भल्लातक:भल्लातकः, 'कोकम', पनसफलं, जम्बुफलम् इत्यादीनि फलानि उत्पाद्यन्ते । कृषिसम्बद्धा:कृषिसम्बद्धाः व्यवसाया:व्यवसायाः प्रचलन्ति । खनिजसम्पत्ति:खनिजसम्पत्तिः अत्र बह्वी उपलभ्यते । अत:अतः तत्सम्बद्धउद्यमा:तत्सम्बद्धउद्यमाः बहव:बहवः सन्ति । मत्स्यव्यवसाय:मत्स्यव्यवसायः प्रमुखोपजीविकारूपेण अस्ति अत्र । पर्यटनार्थं प्रसिद्धोऽयं परिसर:परिसरः अत:अतः बहूनां जनानां पर्यटनव्यवसाय:पर्यटनव्यवसायः अपि उपजीविकात्वेन विद्यते ।
 
==जनसङ्ख्या==
 
सिन्धुदुर्गमण्डलस्य जनसङ्ख्या(२०११) ८,४९,६५१ अस्ति । अस्मिन् ४,१७,३३२ पुरुषा:पुरुषाः, ४,३२,३१९ महिला:महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १६३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १६३ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः -२.२१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१०३६ अस्ति । अत्र साक्षरता ८५.५६ % अस्ति ।
 
== ऐतिहासिकं किञ्चित् ==
 
पाण्डवानां निवास:निवासः वनवासकाले अस्मिन् परिसरे आसीत् एवं कथ्यते । द्वितीयशतके कोकणविभागे [[मौर्य साम्राज्यम्|मौर्य]]-नलवंशीयानां राजानाम् आधिपत्यमासीत् । अनन्तरं शिलाहार-[[पुर्तगाल|पोर्तुगाली]]-[[मोघलसाम्राज्यम्|मुघलराजानाम्]] आधिपत्यमासीत् अत्र । शिवाजीमहाराजेन मुघलशासकात् परिसरोऽयं जित:जितः । अत्र सिन्धुदुर्ग सागरकोट:सागरकोटः निर्मापित:निर्मापितः । १८१७ तमे वर्षे परिसरोऽयं मराठाशासकेभ्य:मराठाशासकेभ्यः आङ्ग्लप्रशासकै:आङ्ग्लप्रशासकैः जित:जितः । १८३२ तमे वर्षे [[रत्नगिरिमण्डलम्|रत्नागिरिविभागस्य]] स्थापना आङ्ग्लै:आङ्ग्लैः कृत:कृतः । १९३० तमे वर्षे शिरोडे इत्यस्मिन् स्थाने सत्याग्रह:सत्याग्रहः जात:जातः । १९४७ तमे वर्षे विभागोऽयं स्वतन्त्रभारतदेशे समाविष्ट:समाविष्टः । १९६० तमे महाराष्ट्रराज्यनिर्मितीसमये [[महाराष्ट्रराज्यम्|महाराष्ट्रराज्यस्य]] [[रत्नगिरिमण्डलम्|रत्नगिरिमण्डले]] एव समाविष्ट:समाविष्टः आसीत् अयं परिसर:परिसरः । १९८१ तमे वर्षे प्रशासनसौकर्यार्थं रत्नगिरिमण्डलात् विभाजनं कृत्वा पृथक्त्वेन सिन्धुदुर्गमण्डलस्य स्थापना कृता ।
 
==उपमण्डलानि==
पङ्क्तिः ७०:
== लोकजीवनम् ==
 
मण्डलेऽस्मिन् आङ्ग्लाधिपत्यकालत:आङ्ग्लाधिपत्यकालतः समाजसुधारणानां प्राचुर्यात् शिक्षणसुविधा:शिक्षणसुविधाः सन्ति । 'कोकणी' संस्कृतिः अत्र दृश्यते । गणेशोत्सव:गणेशोत्सवः, होलिका इत्येतौ प्रमुखोत्सवौ । गणेशोत्सवे भजन-'फुगड्या' इत्येतौ अन्तर्भवतः । गणेशोत्सवदिनेषु 'मोदक' इति कोकणविशिष्टपदार्थं जना:जनाः पचन्ति । दशावतार इति सांस्कृतिककलाविष्कार:सांस्कृतिककलाविष्कारः अत्र प्रचलति । धनगरजातीयजनैः 'दसरा' इति उत्सव:उत्सवः सोत्साहेन आचर्यते । दीपावलिदिनानन्तरं 'दहिकाला' जना:जनाः कुर्वन्ति । जनानां वेशभूषायां व्यवसायपरत्वात् भिन्नता दृश्यते ।
 
== व्यक्तिविशेषाः ==
== व्यक्तिविशेषा: ==
 
मण्डलमिदं बहूनां विभूतिमतानां जन्मस्थलं वा कार्यस्थलम् अस्ति । यथा समाजसुधारक:समाजसुधारकः रा. गो. भाण्डारकर, अप्पासाहेब पटवर्धन, र.के.खाडिलकर, बेरिस्टर् नाथ पै च ।
 
==वीक्षणीयस्थलानि==
पङ्क्तिः ८२:
अस्मिन् मण्डले इतोऽपि बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
 
* विजयदुर्गः
* विजयदुर्ग:
* देवगड इत्यत्र कुणकेश्वरमन्दिरम्
* मालवण इत्यत्र सुवर्णगणेशमन्दिरम्
* आम्बोली गिरिधाम
* महादेवगड कोट:कोटः, दीपगृहं च
* सावन्तवाडी इत्यत्र राजप्रासाद:राजप्रासादः
* तेरेखोल कोट:कोटः
* आचार खाडी (बेकवाटर)
* तारकर्ली सागरतट:सागरतटः
* यशवन्तकोटः
* यशवन्तकोट:
* निवती-कोट:कोटः
 
 
==बाह्यसम्पर्कतन्तुः==
*[http://www.sindhudurgguide.com सिन्धुदुर्गपर्यटन-मार्गदर्शक:मार्गदर्शकः]
 
*[http://www.sindhudurgguide.com सिन्धुदुर्गपर्यटन-मार्गदर्शक:]
*[http://www.mazasindhudurg.zzl.org सिन्धुदुर्गपर्यटन-मार्गदर्शक-सङ्केतस्थलम्]
*[http://sindhudurg.gov.in सिन्धुदुर्गमण्डल-सर्वकार-सङ्केतस्थलम्]
*[http://www.marathisrushti.com/articlescities/index.php?lang=marathi&article=256&cid=FIDS-256&parentcat=FIDS-259&parentcity= 'मराठीसृष्टी' इत्यस्य सङ्केतस्थलम्]
* [http://marathivishwakosh.in/khandas/khand19/index.php?option=com_content&view=article&id=10364 मराठीविश्वकोश:मराठीविश्वकोशः]
 
 
"https://sa.wikipedia.org/wiki/सिन्धुदुर्गमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्