"सिक्किमराज्यम्" इत्यस्य संस्करणे भेदः

(लघु) →‎Navbox
No edit summary
पङ्क्तिः ७३:
[[चित्रम्:Sikki.chaardham.jpg|thumb|right|500px|सिक्किमराज्ये चारधाम]]
 
'''सिक्किमराज्यम्''' (Sikkim) [[भारतम्|भारतस्‍य]] ईशान्यदिशि विद्यमानं लघुराज्यम् । अस्य राज्यस्य केन्द्रं [[गङ्गटोक]] इत्येतन्नगरम् । एषः पर्वतीयप्रदेशः वर्तते । १९७५ तमे वर्षे जनमतं सङ्गृह्य [[भारतम्|भारतदेशंभारतदेशे]] समाविष्ट: जात: अयं प्रदेशः । अङ्गुष्ठाकारराज्यम् इति प्रसिद्धं राज्यमिदम् । काञ्चनजङ्गा (८५८५ मी.) नामकं जगति तृतीयम् उच्चतरं शिखरम् अस्मिन्नेव राज्ये समाविष्टमस्तिराराजतेराज्यमिदं --भारत-पर्यटनस्य प्रमुखकेन्द्रमपि मन्यते ।
 
== भौगोलिकम् ==
 
दक्षिणत्रिपुरामण्डलस्यसिक्किमराज्यस्य विस्तारः ७,०९६ चतुरस्रकिलोमीटर्मितः अस्ति । क्षेत्रफलदृष्ट्या अस्य स्थानं भारतदेशस्य राज्येषु निम्नतमाद् द्वितीयम् अस्ति । अस्य राज्यस्य पश्चिमदिशि [[नेपालदेशः]], उत्तरदिशि [[चीनादेशः|चीनदेश:]], पूर्वदिशि [[तिबेट्]], आग्नेयदिशि [[भूतान]]देश:, दक्षिणदिशि [[पश्चिमबङ्गलराज्यम्|पश्चिमबङ्गालराज्यं]] अस्ति । अत्र [[सिङ्गलिला]], -[[चोला]]पर्वतावलि:पर्वतावली च अस्तिस्तः । [[तिस्ता]], [[रङ्गीत]], [[रङ्गपो]] च अस्य राज्यस्य प्रमुखनद्य: विद्यन्ते । अत्रस्थं वनस्पति-प्राणिवैविध्यं महत्त्वपूर्णम् ।
 
== जनसङ्ख्या ==
 
अस्मिन्अस्य प्रान्तेराज्यस्य जनसङ्ख्या न्यूनतमा अस्ति । सिक्किमराज्यस्य जनसङ्ख्या(२०११) ६,१०,५७७ अस्ति । अस्मिन् ३,२३,०७० पुरुषा:, २,८७,५०७ महिला: च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे ८६ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ८६ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १२.८९% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८९० अस्ति । अत्र साक्षरता ८१.४२ % अस्ति । मण्डलेऽस्मिन् ७४.८५% जना: ग्रामेषु निवसन्ति ।
 
== कृषि: उद्यम: चउद्यमाश्च ==
 
अत्रस्थजनाकृषि:, प्रमुखतयाउद्यमः, पर्यटन-उद्यम-उद्यानपालन-कृषि:उद्यानपालनं, पर्यटनव्यवसायः व्यवसायेभ्य:इत्येते व्यवसायाः अत्रस्थजनानाम् उपजीविकां कल्पयन्ति । पर्यटनव्यवसाय: अस्य राज्यअर्थव्यवस्थायाराज्य-अर्थव्यवस्थाया: कशेरुका मन्यते । एला(cardamom)उत्पादने मण्डलमिदमण्डलमिदम् अग्रगण्यम् । तथा चायं, काफीबीजं च प्रमुखसस्योत्पादनानि । अस्मिन्मण्डले खनिजसम्पत्ति: अधिका वर्तते परं तावत् तस्यसम्पत्तेः शुद्धीकरणोद्यमानां सङ्ख्या तावती नास्ति ।
 
== ऐतिहासिकं किञ्चित् ==
 
लेप्चा, नाओङ्ग, चङ्ग, मोन इत्यादय: अत्रस्थपुरातन्य: जनजातय:जनजातयः सन्ति । एतेषां जनजातीनाम् सामोपचारेण एकत्र निवासार्थं तुर्-वे-पा-नो अर्थात् पुनू अयं यतितवान् । १७ शतके तिबेटन् स्थलान्तरम् अभवत् । तदा भूतिया इति तत्रस्थातत्रस्थाः जनजातिजना: बहुसङ्ख्यया सिक्किम राज्यं प्रविष्टवन्त: । सिक्किमनिवासिजनाः प्रमुखतया निसर्गपूजका: आसन्, यदा भूतियाजनानाम् आगमनम् अभवत् तदा तै: मूलसिक्किमजनान्मूलसिक्किमजनानां बौद्धधर्मीयान् कर्तुंबौद्धमतान्तरणाय यतितम् । दक्षिणसिक्किमप्रदेशे तदा 'सक्य' राज्ञ: आधिपत्यमासीत् । अनन्तरं १६४२ तमवर्षत: ३३२ वर्षाणि यावत् [[नामग्यालवंश]]स्य प्रशासकानाम् आधिपत्यमासीत् । १८ शतके नेपालीजनानां विस्तारवादीभूमिका वर्धमाना आसीत् । नेपालजना: चीनदेशम्चीनदेशस्योपरि आक्रमणं कर्तुं यतितवन्त: । परं चीनजनै: नेपाल इत्यस्य--जनानां पराजय: कृत: । ते तथानेपालजनाः सिक्किम विषयकम्-राज्य-आक्रमणाय अपि प्रयतितवन्तयतितवन्त: । परं तदा भारतदेशे आङ्ग्लानाम् आधिपत्यम् आसीत्, आङ्ग्लप्रशासकै: स्वार्थरक्षणाय सिक्किम जनान्जनेभ्यः साहाय्यं दत्तम् । १८१४ तमे वर्षे आङ्ग्ल-नेपालयुद्धम् अभवत् । नेपालदेश: पराजित: जात: । १८१७ तमे वर्षॆवर्षे आङ्ग्लै: सिक्किम प्रशासकै: सह 'Treaty Of Titalia'-सन्धि: कृता । आङ्ग्लानां --दार्जिलिङ्ग इत्यस्मिन् विषयेस्थलविषये रुचि: आसीत्, कारणं दार्जिलिङ्ग स्थलत: तिबेट, नेपाल, सिक्किम इत्येतेषु प्रदेशेषु व्यापार:, प्रशासनं च समीचिनं भवेत् इति । अत: आङ्ग्लानां तथैव व्यवहार: आसीत् । अन्तत: १८३५ तमे वर्षे नामग्यालप्रशासकेन दार्जिलिङ्ग स्थलम् आङ्ग्लप्रशासकेभ्य: निश्चितं धनं स्वीकृत्य दत्तम् । एष: व्यवहार: चोग्याल-नामग्याल इत्यनेन प्रशासकेन कृतम्कृतः । १९४७ तमवर्षपर्यन्तं अयमेव क्रम: आसीत् । १९४७ तमे वर्षे भारत-संयुक्त-राष्ट्रनिर्माणसमये सिक्किमराज्यस्य स्वतन्त्रं अस्तित्वं संस्थाप्य भारतदेश: रक्षणकर्ता (Protectorate) भवेत्भविष्यति इतिएवं योजनां कृत्वा स्वस्थानं संरक्ष्य अयं प्रदेश: भारतदेशे समाविष्ट: जात: । तदा ताशी-नामग्याल इति शासकस्य आधिपत्यमासीत् । अनन्तरं प्रशासक-जनयोप्रशासकयो: मध्ये सङ्घर्ष: जात: । १९७० तमे वर्षे एष: सङ्घर्ष: उच्चतम: आसीत् अन्ते १९७३ तमे वर्षे नामग्यालशासकानां प्रशासनं समाप्तिं गतम् । १६ मे १९७५ तमे दिनाङ्के सिक्किम भारत देशस्य २२ तमराज्यत्वेन समाविष्टं जातम् ।
 
== मण्डलानि ==
पङ्क्तिः १००:
== लोकजीवनम् ==
 
अत्र बहूनां जनजातीनां वैविध्यपूर्णम् एकत्र वास्तव्यं भवति । लेप्चा, भूतिया, नेपाली जनजातय: तेषु प्रमुखा: । अत्रस्थजना: उत्सवप्रिया: सन्ति । उत्सवदिनेषु सिक्किमराज्यस्य छद्ममुखधारकाणां नृत्यप्रकार: प्रसिद्ध: । उत्सवदिनेषु बाजरी इत्यस्य 'चङ्ग' इति विशिष्टसंस्कृतपदार्थ: जनै: वेणुस्थाल्यां भुज्यते । 'फाङ्ग ल्हाब्सोल' इति विशिष्टोत्सव: । एष:एतम् उत्सव:उत्सवं काञ्चनजङ्गा इति अत्रस्थदेवतायै धन्यवादवितरणार्थं जना: विशिष्टतया आचरन्ति । 'कग्यत' इति नृत्यं सिक्किमनूतनवर्षस्य २८,२९ तमे च दिनाङ्के च सादरीकुर्वन्ति । 'दसेन'(दसरा) इति बृहत्तम: उत्सव: अत्रस्था: नेपाळी, हिन्दुजना: च ओक्टोबर् मासे आचरन्ति । अत्रस्थानि वेणुकाष्ठेवेणुकाष्ठैः तक्षितानि वस्तूनि, पटा:, चित्राणि च विशिष्टा: सन्ति ।
 
== वीक्षणीयस्थलानि ==
"https://sa.wikipedia.org/wiki/सिक्किमराज्यम्" इत्यस्माद् प्रतिप्राप्तम्