"सिक्किमराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६५:
}}
 
[[चित्रम्:Sikki.lepcha.jpg|thumb|right|200px|लेप्चा जना:जनाः]]
 
[[चित्रम्:Sou.sikksamdruptse.JPG|thumb|right|200px|'''सम्दृप्त्से]]
 
[[चित्रम्:Sikkiṃpelling.jpg|thumb|right|400px|सिक्किमराज्ये हिमालयावलि:हिमालयावलिः]]
 
[[चित्रम्:Sikki.chaardham.jpg|thumb|right|500px|सिक्किमराज्ये चारधाम]]
 
'''सिक्किमराज्यम्''' (Sikkim) [[भारतम्|भारतस्‍यभारतस्य ]] ईशान्यदिशि विद्यमानं लघुराज्यम् । अस्य राज्यस्य केन्द्रं [[गङ्गटोक]] इत्येतन्नगरम् । एषः पर्वतीयप्रदेशः वर्तते । १९७५ तमे वर्षे जनमतं सङ्गृह्य [[भारतम्|भारतदेशे]] समाविष्ट:समाविष्टः जात:जातः अयं प्रदेशः । अङ्गुष्ठाकारराज्यम् इति प्रसिद्धं राज्यमिदम् । काञ्चनजङ्गा (८५८५ मी.) नामकं जगति तृतीयम् उच्चतरं शिखरम् अस्मिन्नेव राज्ये राराजते । राज्यमिदं --[[भारत-]]देशे पर्यटनस्य प्रमुखकेन्द्रमपि मन्यते ।
 
== भौगोलिकम् ==
 
सिक्किमराज्यस्य विस्तारः ७,०९६ चतुरस्रकिलोमीटर्मितः अस्ति । क्षेत्रफलदृष्ट्या अस्य स्थानं भारतदेशस्य राज्येषु निम्नतमाद् द्वितीयम् अस्ति । अस्य राज्यस्य पश्चिमदिशि [[नेपालदेशः]], उत्तरदिशि [[चीनादेशः|चीनदेश:चीनदेशः]], पूर्वदिशि [[तिबेट्]], आग्नेयदिशि [[भूतान]]देश:देशः, दक्षिणदिशि [[पश्चिमबङ्गलराज्यम्]] अस्ति । अत्र [[सिङ्गलिला]]-[[चोला]]पर्वतावली स्तः । [[तिस्ता]], [[रङ्गीत]], [[रङ्गपो]] च अस्य राज्यस्य प्रमुखनद्य:प्रमुखनद्यः विद्यन्ते । अत्रस्थं वनस्पति-प्राणिवैविध्यं महत्त्वपूर्णम् ।
 
== जनसङ्ख्या ==
 
अस्य राज्यस्य जनसङ्ख्या न्यूनतमा अस्ति । सिक्किमराज्यस्य जनसङ्ख्या(२०११) ६,१०,५७७ अस्ति । अस्मिन् ३,२३,०७० पुरुषा:पुरुषाः, २,८७,५०७ महिला:महिलाः च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे ८६ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ८६ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १२.८९% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८९० अस्ति । अत्र साक्षरता ८१.४२ % अस्ति । मण्डलेऽस्मिन् ७४.८५% जना:जनाः ग्रामेषु निवसन्ति ।
 
== कृषि:कृषिः उद्यमाश्च ==
 
कृषि:कृषिः, उद्यमः, उद्यानपालनं, पर्यटनव्यवसायः इत्येते व्यवसायाः अत्रस्थजनानाम् उपजीविकां कल्पयन्ति । पर्यटनव्यवसाय:पर्यटनव्यवसायः अस्य राज्य-अर्थव्यवस्थाया:अर्थव्यवस्थायाः कशेरुका मन्यते । एला(cardamom)उत्पादने मण्डलमिदम् अग्रगण्यम् । तथा चायं, काफीबीजं च प्रमुखसस्योत्पादनानि । अस्मिन्मण्डले खनिजसम्पत्ति:खनिजसम्पत्तिः अधिका वर्तते परं सम्पत्तेः शुद्धीकरणोद्यमानां सङ्ख्या तावती नास्ति ।
 
== ऐतिहासिकं किञ्चित् ==
 
लेप्चा, नाओङ्ग, चङ्ग, मोन इत्यादय:इत्यादयः अत्रस्थपुरातन्य:अत्रस्थपुरातन्यः जनजातयः सन्ति । एतेषां जनजातीनाम् सामोपचारेण एकत्र निवासार्थं तुर्-वे-पा-नो अर्थात् पुनू अयं यतितवान् । १७ शतके तिबेटन् स्थलान्तरम् अभवत् । तदा भूतिया इति तत्रस्थाः जनजातिजना:जनजातिजनाः बहुसङ्ख्यया सिक्किम राज्यं प्रविष्टवन्त:प्रविष्टवन्तः । सिक्किमनिवासिजनाः प्रमुखतया निसर्गपूजका:निसर्गपूजकाः आसन् । यदा भूतियाजनानाम् आगमनम् अभवत् तदा तै:तैः मूलसिक्किमजनानां बौद्धमतान्तरणाय यतितम् । दक्षिणसिक्किमप्रदेशे तदा 'सक्य' राज्ञ:राज्ञः आधिपत्यमासीत् । अनन्तरं १६४२ तमवर्षत:तमवर्षतः ३३२ वर्षाणि यावत् [[नामग्यालवंश]]स्य प्रशासकानाम् आधिपत्यमासीत् । १८ शतके नेपालीजनानां[[नेपालदेशः|नेपाली]]जनानां विस्तारवादीभूमिका वर्धमाना आसीत् । नेपालजना:[[नेपालदेशः|नेपालजनाः]] [[चीनादेशः|चीनदेशस्योपरि]] आक्रमणं कर्तुं यतितवन्त:यतितवन्तः । परं चीनजनै:[[चीनादेशः|चीनजनैः]] [[नेपालदेशः|नेपाल--]]जनानां पराजय:पराजयः कृत:कृतः । नेपालजनाः सिक्किम-राज्य-आक्रमणाय अपि यतितवन्त:यतितवन्तः । परं तदा भारतदेशे[[भारत]]देशे आङ्ग्लानाम् आधिपत्यम् आसीत् । आङ्ग्लप्रशासकै:आङ्ग्लप्रशासकैः स्वार्थरक्षणाय सिक्किम जनेभ्यः साहाय्यं दत्तम् । १८१४ तमे वर्षे आङ्ग्ल-नेपालयुद्धम्[[नेपालदेशः|नेपाल]]युद्धम् अभवत् । नेपालदेश:नेपालदेशः पराजित:पराजितः । १८१७ तमे वर्षे आङ्ग्लै:आङ्ग्लैः सिक्किम प्रशासकै:प्रशासकैः सह 'Treaty Of Titalia'-सन्धि:सन्धिः कृता । आङ्ग्लानां --दार्जिलिङ्ग[[दार्जिलिङ|डार्जीलिङ्ग]] स्थलविषये रुचि:रुचिः आसीत्, कारणं दार्जिलिङ्ग स्थलत:स्थलतः तिबेट, नेपाल, सिक्किम इत्येतेषु प्रदेशेषु व्यापार:व्यापारः, प्रशासनं च समीचिनं भवेत् । अत:अतः आङ्ग्लानां तथैव व्यवहार:व्यवहारः आसीत् । अन्तत:अन्ततः १८३५ तमे वर्षे नामग्यालप्रशासकेन दार्जिलिङ्ग स्थलम् आङ्ग्लप्रशासकेभ्य:आङ्ग्लप्रशासकेभ्यः निश्चितं धनं स्वीकृत्य दत्तम् । एष:एषः व्यवहार:व्यवहारः चोग्याल-नामग्याल इत्यनेन प्रशासकेन कृतः । १९४७ तमवर्षपर्यन्तंतमवर्षपर्यन्तम् अयमेव क्रम:क्रमः आसीत् । १९४७ तमे वर्षे भारत-संयुक्त-राष्ट्रनिर्माणसमये सिक्किमराज्यस्य स्वतन्त्रंस्वतन्त्रम् अस्तित्वं संस्थाप्य भारतदेश:भारतदेशः रक्षणकर्ता (Protectorate) भविष्यति एवं योजनां कृत्वा स्वस्थानं संरक्ष्य अयं प्रदेश:प्रदेशः भारतदेशे समाविष्ट:समाविष्टः जात:जातः । तदा ताशी-नामग्याल इति शासकस्य आधिपत्यमासीत् । अनन्तरं प्रशासकयो:प्रशासकयोः मध्ये सङ्घर्ष:सङ्घर्षः जात:जातः । १९७० तमे वर्षे एष:एषः सङ्घर्ष:सङ्घर्षः उच्चतम:उच्चतमः आसीत् अन्ते १९७३ तमे वर्षे नामग्यालशासकानां प्रशासनं समाप्तिं गतम् । १६ मे १९७५ दिनाङ्के सिक्किम भारत देशस्य २२ तमराज्यत्वेन समाविष्टं जातम् ।
 
== मण्डलानि ==
पङ्क्तिः १००:
== लोकजीवनम् ==
 
अत्र बहूनां जनजातीनां वैविध्यपूर्णम् एकत्र वास्तव्यं भवति । लेप्चा, भूतिया, नेपाली जनजातय:जनजातयः तेषु प्रमुखा:प्रमुखाःअत्रस्थजना:अत्रस्थजनाः उत्सवप्रिया:उत्सवप्रियाः सन्ति । उत्सवदिनेषु सिक्किमराज्यस्य छद्ममुखधारकाणां नृत्यप्रकार:नृत्यप्रकारः प्रसिद्ध:प्रसिद्धः । उत्सवदिनेषु बाजरी इत्यस्य 'चङ्ग' इति विशिष्टसंस्कृतपदार्थ:विशिष्टसंस्कृतपदार्थः जनै:जनैः वेणुस्थाल्यां भुज्यते । 'फाङ्ग ल्हाब्सोल' इति विशिष्टोत्सव:विशिष्टोत्सवः । एतम् उत्सवं काञ्चनजङ्गा इति अत्रस्थदेवतायै धन्यवादवितरणार्थं जना:जनाः विशिष्टतया आचरन्ति । 'कग्यत' इति नृत्यं सिक्किमनूतनवर्षस्य २८,२९ तमे च दिनाङ्केदिने 'कग्यत' इति नृत्यं विशिष्टत्वेन सादरीकुर्वन्तिनृत्यन्ति । 'दसेन'(दसरा) इति बृहत्तम:बृहत्तमः उत्सव:उत्सवः अत्रस्था:अत्रस्थाः नेपाळी, हिन्दुजना:हिन्दुजनाः च ओक्टोबर् मासे आचरन्ति । अत्रस्थानि वेणुकाष्ठैः तक्षितानि वस्तूनि, पटा:पटाः, चित्राणि च विशिष्टा:विशिष्टाः सन्ति ।
 
== वीक्षणीयस्थलानि ==
पङ्क्तिः १०७:
 
* White Hall
* दो-द्रुल स्तूप:स्तूपः
* सोलोफोक चारधाम
* युमथाङग व्हेली-कन्दरं
* पेलिङ्ग
* उष्णजलकुण्डानि
* गुरो:गुरोः पद्मसम्भवस्य बौद्धविहार:बौद्धविहारः
* रूमटेक मठ:मठः
* ताशी लिङ्ग
* ऑर्किड् अभयारण्यम्
* सोमगो निर्झर:निर्झरः
* दो द्रूल चोर्टेन
* इञ्चे मठ:मठः
* ताशीदिङ्ग मठ:मठः
* सङ्गा-चोलिङ्ग मठ:मठः
* पेमायङ्गत्से मठ:मठः
* पेमायनस्ती मठ:मठः
* बाबा हरभजन सिंह 'मेमोरियल'
"https://sa.wikipedia.org/wiki/सिक्किमराज्यम्" इत्यस्माद् प्रतिप्राप्तम्