"तैत्तिरीयोपनिषत्" इत्यस्य संस्करणे भेदः

(लघु) clean up, added deadend tag using AWB
पङ्क्तिः ९१:
* संहिता - संयोगः
* सन्धिः - ऐक्यस्थानं कालः वा
* सन्धानसन्धानम् - संयोजकं वस्तु
* प्रवचनम् - अध्यापनम्, विवेचनम्, व्याख्यानम्, विवरणम्
* कोशः - अवस्था
* दमः - इन्द्रियसंयमः
* शमः - मनसः संयमः
* स्वाराज्यस्वाराज्यम् - ब्रह्मपदवी, मोक्षः
* विज्ञानम् - शुद्धबुद्धिशक्तिः
* ऋत्विजःऋत्विक् - यज्ञस्य कारयिता पुरोहितः
* विद्याधर - देवताविशेषः
 
==तैत्तिरीयोपनिषदः वैशिष्ट्यम्==
दशोपनिषत्सु छान्दोग्य-बृहदारण्यके विहाय अवशिष्टासु बृहत्तमा वर्तते इयम् उपनिषत् । इयम् उपनिषत् प्रवृत्तिपरा वर्तते । स्वाद्यायप्रवचनयोः आचरणं सर्वदा स्यादिति आग्रहः अत्र वर्तते । जीवने कानि नीतितत्त्वानि अनुसर्तव्यानि इति स्पष्टोल्लेखः अत्र वर्तते । अत्र प्रस्तुतः पञ्चकोशविचारः तत्त्वज्ञानदृष्ट्या बहुव्यापकं बोधपरञ्च वर्तते । अत्रत्या आनन्दमीमांसा च विशेषमहत्त्वयुता वर्तते । अस्याः उपनिषदः तिसृषु वल्लीषु त्रिविधाः मीमांसाः प्रस्तुताः ।
"https://sa.wikipedia.org/wiki/तैत्तिरीयोपनिषत्" इत्यस्माद् प्रतिप्राप्तम्