"मामितमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३६:
== भौगोलिकम् ==
 
मामितमण्डलस्य विस्तारः ३०२५.७५ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि [[कोलासिबमण्डलम्|कोलासिबमण्डलं]], पश्चिमदिशि [[उत्तरत्रिपुरामण्डलम्|उत्तरत्रिपुरामण्डलं]], [[बाङ्ग्लादेशः]] च, दक्षिणदिशि [[लुङ्गलैमण्डलम्|लुङ्गलैमण्डलं]] , उत्तरदिशि [[असमराज्यम्|असमराज्यंअस्सामराज्यम्]] अस्ति । मण्डलेऽस्मिन् त्लोङ्ग, तुट्, तेरेय्, लाङ्गकाय्, खोत्लोङ्गतोय्पोय् च प्रमुखनद्यः सन्ति ।
 
==जनसङ्ख्या==
पङ्क्तिः ५६:
== लोकजीवनम् ==
 
समाजे, कुटुम्बव्यवस्थायां च महिलानां स्थानं महत्त्वपूर्णम् । अस्मिन् मण्डले मिजो, रिआङ्ग(ब्रु), चक्मा च जनजातयः निवसन्ति । मण्डलमिदंमण्डलमिदम् अल्पसङ्ख्याङ्कजनजातीनां प्राचुर्यात् जनजातिबहुसङ्ख्यं मन्यते । यानि मण्डलानि [[भारतम्|भारतदेशे]] यानि जनजातिबहुसङ्ख्यकानि मण्डलानि गण्यन्ते तेषु अन्यतमंअन्यतमम् मण्डलमिदम्इदम् । मण्डलस्य सीमाप्रदेशे निवसन्तः चक्माजनजातिजनाः विकसनशीलजनेषु समाविष्टाः भवन्तिविकसनशीलाः । ते कृषियोग्यभूमिविषये समस्याः, राजकीयाश्चराजकीयविषये समस्याः सहन्ते । मण्डलेऽस्मिन् शिक्षणसुविधाः न्यूनाः सन्ति । इदानीं विकासकार्याणि जायमानानि सन्ति । मामितमण्डलजनाः तेषां पारम्परिकनृत्यप्रकारार्थं प्रसिद्धाः । 'खुल्लम्', छेइ-लाम्, सर्लम्कै, चेरो च लोकनृत्यानि विशिष्टानि सन्ति । जनानाम् उत्सवाः कृषिसम्बद्धाः सन्ति, यथा मिम्-कुट्, पोल् कुट् इत्यादयः ।
== वीक्षणीयस्थलानि ==
"https://sa.wikipedia.org/wiki/मामितमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्