"ऐजोलमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३६:
== भौगोलिकम् ==
 
ऐजोलमण्डलस्य विस्तारः ३,५७६ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि [[चम्पायमण्डलम्|चम्पायमण्डलं]], पश्चिमदिशि [[कोलासिबमण्डलम्|कोलासिबकोलासिबमण्डलं]], [[मामितमण्डलम्|मामितमण्डलं]] च, दक्षिणदिशि [[सेरसिपमण्डलम्|सेरसिपसेरसिपमण्डलं]], [[लुङ्गलैमण्डलम्|लुङ्गलैमण्डलं]] च, उत्तरदिशि [[मणिपुरराज्यम्]], [[असमराज्यम्|असमराज्यंअसामराज्यं]] च अस्ति ।
 
==जनसङ्ख्या==
पङ्क्तिः ५४:
== लोकजीवनम् ==
 
पर्यटनम् अत्रस्थजनानां प्रमुखोपजीविकासाधनम् । अस्य प्रदेशस्य आदिवासिसंस्कृतिः --[[म्यान्मार्म्यान्मारदेशः|म्यानमारदेशस्य]] संस्कृतिः एतयोः सादृश्यं दृश्यते । अत्रस्थाः जनाः सामान्यतः मिझोमिजो, [[आङ्ग्लभाषा|आङ्ग्लं]], [[हिन्दीभाषा|हिन्दी]] इत्येताभिःइत्येताः भाषाभिःभाषाः वदन्ति । [[मिजोरामराज्यम्|मिजोरामराज्यस्य]], ऐजोलमण्डलस्य च राजधानीभूतम् ऐजोल इत्येतन्नगरम्इत्येतन्नगरं मिझोरामराज्यस्यमिजोरामराज्यस्य उद्योगानां, सर्वकारकार्यालयाणां च केन्द्रम् अस्ति । पर्यटनव्यवसायः बहुसङ्ख्यजनानां जीविकासाधनं वर्तते । अस्य परिसरस्य प्रकृतिसौन्दर्यं, जैववैविध्यंजीववैविध्यंविशिष्टंविशिष्टम्तंतद् द्रष्टुं बहुसङ्ख्यजनाः आगच्छन्ति ।
 
== वीक्षणीयस्थलानि ==
"https://sa.wikipedia.org/wiki/ऐजोलमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्