"सदस्यः:Sadhu Ravi/प्रयोगपृष्ठम्" इत्यस्य संस्करणे भेदः

अङॊला
(भेदः नास्ति)

००:५८, २४ मार्च् २०१४ इत्यस्य संस्करणं

अङॊला गनराज्यम् दक्षिनाफ़्रिकामहाद्वीपॆ वर्ततॆ। अङॊलादॆषस्य दक्षिनॆ नमिबीया, उत्तरॆ कॊङगॊ लॊकतन्त्रीय गनराज्यम् , पूर्वॆ ज़ाम्बियादॆषॆ च सन्ति। अङॊलादॆषस्य वॆलभूमी आट्लन्टिक्-महासगरॆ विध्यतॆ। लुआन्डानगरम् अङॊलादॆषस्य राजधानि कॆवलम् न, अङॊलाया: महिष्ठम् नगरम् अपि। अङॊलायाम् शिलाजस्य धात्वाकराख्यस्य बहवह: सञ्चयाहा: सान्ति। अङॊलदॆषाया: अमुक्तहस्तता दिनॆ- दिनॆ वर्धयन्ती अस्ति, परन्तु तत्र जीवनस्य विशॆषता अधःस्थ:। तत्र जीवनस्य औन्मुख्यम् , शिशुमर्त्यता-मूल्यम् अप्रशस्तॆ स्त:। अङॊलादॆष: मितव्ययेन-अवकिसतः दॆष: मन्यतॆ, एकम् कारणम् अस्ति यत् दॆषस्य धनम् कतिचित् जना: एव शसन्ति। तत्र जना: अनॆकभाषा: वदन्ति।उम्बुन्दुभाषा किम्बुन्दुभाषा पोरर्चुगीज़् च प्रमुखा: भाषाः सन्ति।

मात्रस्य दृश्यॆण पश्यामः चॆत् अङॊलादॆषः त्र्यॊविंशतितमः दॆषः वर्ततॆ। अङॊलादॆषस्य तापमानम् शरत्कालॆ षॊड्षः डिग्रीस् भवति,ग्रीष्मकालॆ ऎकविंषतिः डिग्रीस् भवति च। दॆषॆ द्वौ प्रमुखौ रुतू भवतः- शुष्कवॆला, प्रावृषवॆला च।अङॊलादॆषॆ क्रैस्तमतस्य शतम् समूहाः सन्ति।अङॊलादॆषॆ क्रैस्तमतम् प्रमुखमतम् अस्ति।