"कोडगुमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating interwiki links, now provided by Wikidata on d:q1553185
पङ्क्तिः ७८:
===२.[[तलकावेरी]]===
[[कावेरी]]नद्याः उगमस्थानं पवित्रक्षेत्रं च [[ब्रहमगिरि]]प्रदेशेऽस्ति । [[दक्षिणगङ्गा]] इति ख्याता कावेरी चौकाकारेण कासारस्य ब्रह्मकुण्डिकातः निश्चिते समये उद्भवति । तस्य [[”‘तीर्थोद्भव’”]] इति नाम अस्ति । सूर्यस्य तुलाराशिप्रवेशसमयः एव तीर्थाद्भवमुहूर्तः अस्ति । अस्मिन् समये बहवः जनाः आगत्य तीर्थं नयन्ति ।
:मार्गः मडिकेरीतः ६२४८ कि.मी.
:बेङ्गलूरुतः २८८ कि.मी । मैसूरुतः २५० कि.मी भागमण्डलतः २६ कि.मी
 
===३.[[मडिकेरी]]===
"https://sa.wikipedia.org/wiki/कोडगुमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्