"अम्बोली" इत्यस्य संस्करणे भेदः

(लघु) प्रतिमा इति प्रयोक्त्रा अम्बोळी इत्येतत् अम्बोली इत्येतत् प्रति चालितम्
No edit summary
पङ्क्तिः १:
{{Infobox Indian jurisdiction
|native_name= अम्बोली
|other_name = आंबोळीआम्बोली
|type = town
|skyline = Amboli5.jpg
पङ्क्तिः २९:
}}
अम्बोलिघाट् –
[[महाराष्ट्रम्|महाराष्ट्रराज्ये]] [[सिन्धुदुर्गमण्डलम्|सिन्धुदुर्गमण्डले]] सहयाद्रिपर्वतश्रेण्याम् एतत् स्थलम् अस्ति । सागरस्तरतः ६१० मीटर् उन्नतप्रदेशे विद्यमानं प्रसिद्धं वीक्षकस्यानमेतत्वीक्षणीयस्थलमेतत् । ग्रीष्मसमये जनाः अत्र अगच्छन्ति । तदा वायुः अतीव हितकरः भवति । कर्नल् प्रेस्टाफमहोदयः एतत् स्थलं ज्ञातवान् ।
प्रकृतिप्रियाणाम् अतीव आनन्ददायकम् एतत् स्थलं वनेऽस्ति । अत्रत्यं सुन्दरं जलपातं दृष्ट्वा जनाः सन्तुष्टाः भवन्ति । वर्षाकाले अधिकं वर्षणं भवति । अतः एतत् दक्षिणस्य चिरापुञ्जी इति निर्दिश्यते । अत्र १३ वीक्षणस्थानानि सन्ति । पर्वतारोहिणाम् अत्र अतीवानन्दः भवति । इतः महदेवगढदुर्गं नारायणदुर्गं सावन्तवाडिनगरं च द्र्ष्टु शक्यते ।
==वाहनमार्गः==
पङ्क्तिः ३५:
==चित्रशाला==
<gallery>
Image:Amboli1.jpg| अम्बोळीदृश्यम्अम्बोलीदृश्यम्
Image:Amboli2.jpg| अम्बोळीजलपातःअम्बोलीजलपातः
Image:Amboli3.jpg| अम्बोळीदृश्यम्अम्बोलीदृश्यम्
Image:Amboli4.jpg| अम्बोळीघट्टःअम्बोलीघट्टः
Image:Amboli5.jpg| अम्बोळीदृश्यम्अम्बोलीदृश्यम्
Image:Heliconia flower in front of juvenile coconut palm (Amboli jungle).jpg|कश्चन सस्यविशेषः
</gallery>
"https://sa.wikipedia.org/wiki/अम्बोली" इत्यस्माद् प्रतिप्राप्तम्