"सिन्धुदुर्गमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३४:
[[चित्रम्:Sindhu3.jpg|thumb|right|200px|देवगडसागरतटः]]
 
[[चित्रम्:Sindhudurg 2.jpg|thumb|right|200px|[[सिन्धुदुर्गम्|सिन्धुदुर्गकोटः]]]]
 
'''सिन्धुदुर्गमण्डलं''' ({{lang-mr|सिन्धुदुर्ग जिल्हा}}, {{lang-en|Sindhudurg District}}) [[महाराष्ट्र]]राज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं [[सिंधुदुर्ग|सिन्धुदुर्ग]] इत्येतन्नगरम् | [[महाराष्ट्र]]राज्यस्य कोकणविभागे स्थितेषु मण्डलेषु अन्यतमम् इदं मण्डलम् ।
पङ्क्तिः ७८:
==वीक्षणीयस्थलानि==
 
* [[सिन्धुदुर्गम्|सिन्धुदुर्ग]] सागरकोटः - सिन्धुदुर्ग इत्येषः दुर्गः शिवाजीमहाराजेन स्थापितः । शिवाजीराजस्य ध्येयम् आसीत् जञ्जिरादुर्गं स्वराज्यम् आनेतव्यम् इति । परं तत् साधयितुं न अशक्तः सः । तदा 'आरमार'(सागरसुरक्षा) इत्यस्य सबलीकरणार्थं गोविन्द विश्वनाथ प्रभु इत्यस्य साहाय्येन सिन्धुदुर्गं निर्मापितवान् । सिन्धुदुर्गस्य सबलीकरणार्थं राज्ञा पद्मदुर्गः, राजकोटः, सर्जेदुर्गः च निर्मापितः । ५० कि.मी.द्वीपपरिसरे सिन्धुदुर्गनिर्माणम् अभवत् ।
 
अस्मिन् मण्डले इतोऽपि बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
पङ्क्तिः ८५:
* देवगड इत्यत्र कुणकेश्वरमन्दिरम्
* मालवण इत्यत्र सुवर्णगणेशमन्दिरम्
* आम्बोली[[अम्बोली]] गिरिधाम
* महादेवगड कोटः, दीपगृहं च
* [[सावन्तवाडी]] इत्यत्र राजप्रासादः
* तेरेखोल कोटः
* आचार खाडी (बेकवाटर)
"https://sa.wikipedia.org/wiki/सिन्धुदुर्गमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्