"रायगडमण्डलम्(महाराष्ट्रम्)" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २८:
}}
 
[[चित्रम्:Raigd.jpg|thumb|right|200px|[[रायगडदुर्ग:रायगडदुर्गम्]]]]
 
[[चित्रम्:Alibag_beach.jpg|thumb|right|200px|[[अलिबाग्]] सागरतीरम्]]
 
'''रायगडमण्डलं''' ({{lang-mr|रायगड जिल्हा}}, {{lang-en|Raigad district}}) [[महाराष्ट्रराज्यम्|महाराष्ट्रराज्यस्य]] कोङ्कणविभागे स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रम् [[अलिबाग्]] इति नगरम् । इदं मण्डलं समुद्रतटेभ्य:समुद्रतटेभ्यः तत्र विद्यमानेभ्य:विद्यमानेभ्यः स्थलेभ्यश्च प्रसिद्धम् अस्ति ।
 
==भौगोलिकम्==
 
रायगडमण्डलस्य विस्तारः ७१४८ च.कि.मी. मित:मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि [[पुणेमण्डलम्|पुणेमण्डलं]], पश्चिमदिशि अरबीसागरः, उत्तरदिशि [[ठाणेमण्डलम्|ठाणेमण्डलं]], दक्षिणदिशि [[रत्नगिरिमण्डलम्]] अस्ति । अस्मिन् मण्डले ३८८४ मि.मी. मित:मितः वार्षिकवृष्टिपातः भवति ।
मण्डलमिदं समुद्रतटे अस्ति अत:अतः आर्द्रवातावरणं भवति । अस्मिन्मण्डले न्यूनतमं १६ अंश C मितम्, अधिकतमं ४० अंश C मितं तापमानं च भवति ।
 
== कृषि:कृषिः ==
 
तण्डुल:तण्डुलः, रागिका, ‘वरी’, ‘कोद्रा’, माष:माषः, 'तूर्', पूगीफलं(betel-nut), हरिद्रा, मरीचिका, इत्येतानि प्रमुखसस्योत्पादनानि मण्डलेऽस्मिन् उत्पाद्यन्ते । आम्र-कदली-नारिकेलफलानाम् उत्पादनमपि भवत्यत्र ।
 
==जनसङ्ख्या==
 
रायगडमण्डलस्य जनसङ्ख्या(२०११) २६,३४,२०० अस्ति । अस्मिन् ११,१७,६२८ पुरुषा:पुरुषाः, १३,४४,३४५ महिला:महिलाः च सन्ति । अस्मिन् मण्डले प्रति च.कि.मी. ३६८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. ३६८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९.३६% आसीत् । अत्र पुं.-स्त्री अनुपातः १०००-९५५ अस्ति । अत्र साक्षरता ६०.४ % ।
 
== उपमण्डलानि ==
पङ्क्तिः ५८:
== लोकजीवनम् ==
 
६३.१७% जना:जनाः ग्रामेषु, ३६.८३% जना:जनाः नगरेषु च निवसन्ति । ग्रामीणभागे कृषि:कृषिः, कृषिसम्बन्धितानि कार्याणि एव प्रमुखजीविकारूपेण सन्ति । नगरभागे उद्यमा:उद्यमाः सन्ति । जना:जनाः तेषु कार्यरता:कार्यरताः । कोङ्कणविभागे स्थितमिदं मण्डलम् कोङ्कणीविशेषान् उद्वहति । जनानां लघुगृहाणि, तेषां विशिष्टा संस्कृतिश्च अत्रस्थ विशेष:विशेषः
 
 
पङ्क्तिः ६४:
 
अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति ।
*'[[रायगडदुर्गम्]]' :
[[मराठासाम्राज्यम्|मराठासाम्राज्यस्य]] महान् राजा शिवाजी रायगडदुर्गं निर्मापितवान् । तस्य साम्राज्यस्य एष:एषः मुख्यः दुर्ग:दुर्गः आसीत् । इतः एव छत्रपतेः साम्राज्यस्य सञ्चालनं भवति स्म । अतः एषः दुर्गः राजधानीत्वेन आवासित:आवासितः महाराजेन । अत्रैव महाराजस्य राज्याभिषेकसमारोह:राज्याभिषेकसमारोहः अभवत् । एतस्मिन् दुर्गे महाराजस्य समाधि:समाधिः, गङ्गासागरतडाग:गङ्गासागरतडागः, जगदीश्वरमन्दिरं च अस्ति ।
*'[[जञ्जिरादुर्गम्|मुरुड-जञ्जिरा दुर्गम्]]' :
यदा 'सिद्दी'वंशीयराजानाम् आधिपत्यम् आसीत्, तदा तेषां साम्राज्यराजधानी आसीत् एषः दुर्ग:दुर्गःएष:एषः जलदुर्ग:जलदुर्गः । ३५० वर्षाणि यावत् एष:एषः दुर्ग अजेयः आसीत् । अत्रस्था:अत्रस्थाः राजप्रासादा:राजप्रासादाः, गह्वरा:गह्वराः च वीक्षणीयस्थलानि ।
*'समुद्रतीराणि' :
- माण्डवा
- [[हरिहरेश्वरः]]
पङ्क्तिः ७८:
- वरदविनायकगणपतिमन्दिरम्, महाड
- बिरला-गणेशमन्दिरम्, अलिबाग
- एलिफन्टा-गह्वरा:गह्वराः
- कनकेश्वरमन्दिरम्
- शिवथरघळ
 
* [[माथेरान्]] इति एकं गिरिधाम ।
"https://sa.wikipedia.org/wiki/रायगडमण्डलम्(महाराष्ट्रम्)" इत्यस्माद् प्रतिप्राप्तम्