"अल्लाह्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{इस्लाम्}}
 
'''आल्लाह्''' ([[अरबीभाषा|अरबी]]: ﺍﷲ ) इति [[इस्लाममतम्|इस्लाम्]]-मतानुयायी एव विश्वस्य अद्वितीयस्रष्टा तथा प्रतिपालकश्च । 'आल्लाह्' इति शब्दः मुस्लिम्-जनैः व्यवहृयते । परन्तु 'बाहाई', अरबीभाषी कैथिलिक-क्रैस्तजनाः, माल्टावासिनः, रोमन्-कैथेलिक्, मिजोराही इहुदी एवं सिक्खजनाः ''आल्लाह्'' शब्दः विभिन्नार्थे उच्चार्यन्ते<ref name="Britannica">
"Allah." [[Encyclopædia Britannica]]. 2007. Encyclopædia Britannica</ref><ref name="EncMMENA">Encyclopedia of the Modern Middle East and North Africa, ''Allah''</ref><ref name="Columbia">[[Columbia Encyclopedia]], ''Allah''</ref> ।
"https://sa.wikipedia.org/wiki/अल्लाह्" इत्यस्माद् प्रतिप्राप्तम्