"कुरआन्" इत्यस्य संस्करणे भेदः

'''कुरान् शरीफ्''' (अरबी: القرآن आल्-क्कुर... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १:
{{इस्लाम्}}
'''कुरान् शरीफ्''' ([[अरबीभाषा|अरबी]]: القرآن आल्-क्कुर्'आन्') [[इस्लाममतम्|मुस्लिमजनानां]] पवित्रः एकः ग्रन्थः ।
'''कुरान् शरीफ्''' ([[अरबीभाषा|अरबी]]: القرآن आल्-क्कुर्'आन्') [[इस्लाममतम्|मुस्लिमजनानां]] पवित्रः एकः ग्रन्थः । [[इस्लाममतम्|इस्लाम्-मतानुसारं]] ग्रन्थोऽयं खण्डे-खण्डे विभाज्य भगवतः वाणीरूपेण [[मुहम्मद्]] नवी (देवात्मा) समीपे अवतरितः । समग्रकुराने ११४ सूराः(अध्यायाः) सन्ति । तथा ''आयात्'' वा पङ्क्तिसंख्या ६,२३६ । कुरान्-ग्रन्थः मूलभाषा [[अरबीभाषा|अरबी]] । इस्लामीय-भाष्यकारस्य मतानुसारं कुरान्-ग्रन्थः अपरिवर्तनीयः । अस्मिन् विषये आयाते (पङ्क्तौ) उक्तमस्ति -
 
{{cquote|अहं स्वयं उपदेशग्रन्थरूपेण अवतरितवान् अस्मि, तथा च अस्य संरक्षकोऽपि अहमेव अस्मि ।<ref>[http://www.usc.edu/dept/MSA/quran/015.qmt.html#015.009 Qur'ān, Chapter 15, Verse 9]</ref>}}
 
== उत्पत्तिः ==
[[चित्रम्:Saudikoran.jpg|200px|right|thumb|कुरान्-ग्रन्थस्य मुखपृष्ठम्]]
 
[[अरबीभाषा|अरबी]] व्याकरणे ''कुरान्'' शब्दोयं 'मास्दार्' वा क्रियावाचक-विशेष्यरूपेण व्यवहृयते । अयं शब्दः قرأ 'क्करा'आ' इति क्रियापदात् निष्पन्नः यस्य अर्थः 'पठनं', 'आवृत्तिः करणं' वा । इदमेव क्रियापदं कुरान् पदस्य मूलत्वेन परिगण्यते<ref>BYU Studies, vol. 40, number 4, 2001. Page 52</ref> । कुरान् शब्दस्य [[रागः]] वा "मास्दार्" (الوزن) भवति غفران "गुफ्रान्"। यस्य अर्थः अधिकः भावः, अध्यवसायः वा कर्मसम्पादने एकाग्रता । एतस्मात् अवगम्यते कुरान् इत्यस्य अर्थः केवलं पठनम्, आवृत्तिः करणं वा न वरञ्च एकाग्रचित्तेन पठनम् इति । कुरान्-ग्रन्थेऽपि शब्दोऽयं अस्मिन्नेव अर्थे प्रयुक्तः अस्ति । कुरान्-ग्रन्थस्य ''सूरा-आल्-कियामह्'' इति ७५ तमा सूरायां (अध्याये), १८ तमे आयाते (पङ्क्तौ) कुरान् शब्दस्य उल्लेखः अस्ति -
 
{{cquote|इतःपरं, अहं यदा तं (कुरान्) पाठं पठामि , तदा भवान् तस्य पाठस्य (कुर्'आ'नाह्) अनुसरणं कुरुताम्<ref name="माआरिफुल् कुरान्">माआरिफुल् कुरान् </ref>}}
 
 
==संज्ञा ==
मुस्लिम्-मतानुसारं ''[[आल्लाह्]]'' वा भगवतः वाणीं [[मुहम्मद्]]([[इस्लाममतम्|मुस्लिमजनानां]] नवी) साक्षात् [[अरबीभाषा|अरबीभाषया]] प्राप्तवान् आसीत् । तेषां मतानुसारं ग्रन्थोऽयं ''मु'जिया'' वा अलौकिकः तथा मानवजातेः पथप्रदर्शकः । [[इस्लाममतम्|मुस्लिमजनानां]] विश्वासः, कुरान्-ग्रन्थे मानवानां सर्वविधानां समस्यानां समाधानमस्ति एवञ्च अयं ग्रन्थः पूर्णङ्गजीवनविधानम्<ref>[http://islamport.com/w/usl/Web/970/1.htm आल्-इहकाम्, आल्-आमिदि]</ref>
 
== विभिन्नविषयक-आयाताः (पङ्क्तयः) ==
{{div col|3}}
* आदेशमूलकाः आयाताः= १०००
* निषेधमूलकाः आयाताः= १०००
* भीतिमूलकाः आयाताः= १०००
* प्रतिज्ञामूलकाः आयाताः= १०००
* दृष्टान्तमूलकाः आयाताः=१०००
* इतिहासमूलकाः आयाताः= १०००
* प्रशंसामूलकाः आयाताः= २५०
* पूर्णतामूलकाः आयाताः=१००
* उद्देश्यमूलकाः आयाताः=२५०
* इतराः = ६६
* आहत्यः = ६२३६<ref>चन्द्रः तथा कुरान्, जाकिर् नायेक्, मल्लिक् ब्रादर्स्</ref>
{{div col end}}
 
== विभिन्नसूराः तथा आयातस्य (पङ्क्तेः) प्रसिद्धिः ==
* सूरा रहमान् = कुरानस्य मुकुटः
* सूरा बाक्कारा = कुरानस्य सिंहासनम्
* सूरा इयासिन्= कुरानस्य मनः
* सूरा फातेहा= कुरानस्य जननी
* आयातुल् कुरसी= कुरानस्य मित्रम्<ref>चन्द्रः तथा कुरान्, जाकिर् नायेक्, मल्लिक् ब्रादर्स्</ref>
 
 
== टिप्पणी ==
{{reflist|2}}
 
== बहिःसम्पर्कतन्तुः ==
* [http://dmoz.org/Society/Religion_and_Spirituality/Islam/Quran/ कुरान्], डि एम् ओ जेड् -कुरान्-ग्रन्थस्य निर्देशिका ।
 
=== अनुवादाः ===
* [http://al-quran.info Al-Quran] प्रकल्पस्य Zohurul Hoque तथा Muhiuddin Khan द्वारा आनुवादः ।
* [http://www.islamibayanaat.com/EnglishMarefulQuran.htm कुरान्-ग्रन्थस्य आङ्ग्लभाषया अनुवादः एवं व्याख्या, मारिफुल् कुरान्], मुफति ताकी उस्मानी महोदयेन लिखितः ।
* [http://www.GlobalQuran.com Global Quran] - त्रिंशत् भाषासु कुरान् अनुवादः ।
* [http://www.usc.edu/dept/MSA/quran/ कुरान्] - अनुवादस्त्रयम् ।
* {{PDFlink|[http://www.pdf-koran.com/koran.pdf व्याख्यया सह कुरान् अनुवादः]|७.४२&nbsp;एम् बी<!-- application/pdf, 7784976 bytes -->}} व्याख्यया सह यूसुफ़् आली महोदयस्य अनुवादः ।
* [http://www.sacred-texts.com/isl/index.htm#quran कुरान्] - इन्टार्नेट् स्याक्रेड् टेक्स्ट् आर्कैव्
* [http://one-islam.org/quran/quran_0000.htm Most ओयान् इस्लाम्] - One-Islam.Org. कुरानस्य अनुवादः ।
* [http://www.islamawakened.com/Quran/ पुनर्जागरिकं इस्लाम्]
* [http://www.thenoblequran.com The Qur'an] - translated by Muhammad Taqi-ud-Din Al Hilali, and Muhammad Muhsin Khan. An English translation endorsed by the Saudi government. Includes Arabic commentary by Ibn Katheer, Tabari, and Qurtubi.<!-- Highly POV site and not the easiest to navigate, but it does have some benefits like tafsir on it...-->
* [http://www.free-minds.org/quran/ The Message - Free Minds / Progressive Muslims] - a literal translation of the Qur'an.
* [http://www.quran-complex.com/ Quran Resources] - Translation of the Qur'ān.
* [http://www.islamusa.org/OnlineTrans/index.html Online translation of the Qur'ān] — translated by a team of Muslim scholars including the first woman to translate the Qur'ān into English.
* [http://www.aaiil.org/text/hq/hqmain.shtml Quran Resource] Translation (6 languages), Commentary, Search, Articles.
* [http://www.al-islam.org/ www.Al-Islam.org] Text, Translation, and Commentaries of the Quran
* [http://freequran.com Order a free English translation] of the Holy Qur'an.
* [http://banglatafheem.com/ ताफहीनमुल् कुरान् आन्तर्जाले]
* [http://tanzil.net/#1:2 आन्तर्जालानुवादः]
 
=== तथ्यानुसन्धानम् ===
* [http://www.GlobalQuran.com GlobalQuran.com] Search quran in over 30 different languages at one time
* [http://www.textinmotion.com/ Text In Motion], concordance searchable by root or by grammatical form.
* [http://www.masjidtucson.org/quran/search/index.html Search the Qur'ān]
* [http://www.hti.umich.edu/k/koran/ Qur'ān] Search or browse the English Shakir translation
* [http://www.usc.edu/dept/MSA/reference/searchquran.html MSA Qur'ān search]
* [http://www.answering-christianity.com/quran_search.htm Qur'ān Search]
 
=== मातृकाः ===
* [http://www.usna.edu/Users/humss/bwheeler/quran/quran_index.html Qur'ān Manuscripts]
* [http://www.islamicpoint.net/urdu/ Qur'ān Manuscripts]
 
=== श्रव्य-दृश्यपरिकराः ===
* [http://www.alhidaaya.org/holyquran/ Video's of the Holy Quran with Arabic/English]
* [http://www.QuranAcademy.com Quran Academy: Audio/Video commentary/translation of the Qur'ān]
* [http://www.submissionradio.org English audio recitation/translation of the Qur'ān]
* [http://www.alhamdulillah.net/modules.php?name=Quran Several Quran Tafseers in English and Arabic]
* [http://www.irfan-ul-quran.com Irfan-ul-Quran.com] Qur'ān recitation in the voices of 12 most popular Qura of the world
* [http://is.aswatalislam.net/CategorySelectionMadeP.aspx?CatID=1001 Qur'ān recitations by 271 different reciters]
* [http://www.aswatalislam.net/CategorySelectionMadeP.aspx?CatID=1005 Videos of recitation, commentary, or prayer]
* [http://www.islamweb.net/ver2/engblue/audio.php?page=souraview&qid=468&rid=1 English Reading]
* [http://www.alquranic.com Alquranic.com]
* [http://www.reciter.org/ Reciter.org]
* [http://www.qurancomplex.com/Quran/display/reciter.asp?TabID=1&SubItemID=1&l=eng&SecOrder=1&SubSecOrder=1 King Fahd Complex]
 
 
 
 
 
{{Link FA|ar}}
{{Link FA|id}}
"https://sa.wikipedia.org/wiki/कुरआन्" इत्यस्माद् प्रतिप्राप्तम्