"महाराष्ट्रराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १३:
| image_map = India Maharashtra locator map.svg
| map_alt =
| map_caption =[[भारतम्|भारतेभारत]]देशे [[महाराष्ट्रम्|महाराष्ट्रस्यमहाराष्ट्र]]राज्यम् स्थाननिर्देशः
| image_map1 = Maharashtra locator map.svg
| map_caption1 =महाराष्ट्रस्य मानचित्रम्
पङ्क्तिः २६:
| subdivision_name = [[भारतम्]]
| established_title = स्थापनादिनम्
| established_date = १९६०तमवर्षस्य मेमासस्यमे प्रथमदिनाङ्कः१९६० {{nowrap|([[महाराष्ट्रदिनम्]])}}
| parts_type = [[महाराष्ट्रस्य मण्डलानि|मण्डलानि]]
| parts_style = para
| p1 = [[महाराष्ट्रस्य मण्डलानि|३५l३५]]
| seat_type = राजधानी
| seat = [[मुम्बई]]
पङ्क्तिः ३७:
| governing_body = [[Government of Maharashtra]]
| leader_title = [[Governors of Maharashtra|राज्यपालः]]
| leader_name = [[के. शङ्करनारायणन्]]
| leader_title1 = [[Chief Ministers of Maharashtra|Chief Minister]]
| leader_name1 = [[पृथ्विराज्पृथ्विराज चौहाण्चव्हाण]] ([[Indian National Congress|INC]])
| leader_title3 = [[Legislature of Maharashtra|Legislature]]
| leader_name3 = [[Bicameral]] (288 + 78 seats)
पङ्क्तिः ६६:
| blank_info_sec1 = {{increase}} 0.689 (<span style="color:#fc0">medium</span>)
| blank1_name_sec1 = HDI rank
| blank1_info_sec1 = 12th७ तम (2005२००५)
| blank_name_sec2 = [[Literacy in India|साक्षरता]]
| blank_info_sec2 = 82.9% (6th)
पङ्क्तिः ८१:
 
 
'''महाराष्ट्रराज्यम्''' ({{lang-mr|महाराष्ट्रराज्य}} {{lang-en|Maharashtra State}}) [[भारतम्|भारतस्‍यभारतस्यय]] पश्‍चिमेपश्चिनमदिशि विद्यमानं किञ्चन राज्यम् अस्‍ति ।अस्ति|, [[मुम्बई]] इति महाराष्ट्रराज्यस्य राजधानी । अन्यानि नगराणि [[नागपुरम्|नागपुरं]], [[पुणे]], [[सोलापुरम्]] इत्यादयः।इत्यादयः [[भारतम्|भारतस्य]] विस्तारे ९.८४% क्षेत्रफलंविस्तारः महाराष्ट्रराज्येमहाराष्ट्रराज्यस्य अस्ति । महाराष्ट्रस्यराज्यस्य जनसङ्ख्या ९,६७,५२,२४७ मिता । जनसंख्यायाः घनत्वम् ३१४.४२ जनाः प्रति वर्ग किमी. इत्यस्ति । महाराष्ट्रम् अतीव धनसम्पन्नम् राज्यम् अस्ति । अयं प्रान्तःपश्चिमदिशि [[भारतम्|भारतस्य]]अरबी सकलगृहोत्पादने १३.२% , औद्योगिक उत्पादने च १५% च योगदानं करोति । क्षेत्रफलस्य दृष्टया महाराष्ट्रं [[भारतम्|भारतस्यसमुद्रः]] तृतीयं तथा लोकसंख्या विषये च द्वितीयं राज्यं भवति । [[भारतम्|भारतस्य]] विकसितराज्यम् अस्ति महाराष्ट्रम् । राज्यस्य पश्चिमे अरबी समुद्रतट: वर्तते । [[मुम्बई]] महाराष्ट्रस्यमहाराष्ट्रराज्यस्यस्य राजधानी, [[नागपुरम्नागपुरमण्डलम्|नागपुरंनागपुर]]नगरं तु महाराष्ट्रस्यमहाराष्ट्रराज्यस्य उपराजधानी ।
 
== भूगोलम् ==
== नाम्नः उगम: ==
 
अशोकस्य काले "राष्ट्रिक" अनन्तरं "महाराष्ट्र्" इति नामना प्रसिद्धः अद्भुत् एतद् राज्यं- ह्युएन-त्सांगादि पथिकादिनां मतम् । राष्ट्रस्य 'महाराष्ट्र' इति नाम प्राकृतभाषायाम् 'महाराष्ट्री' शब्दात् भवेत् इति मन्ये । केषांचित् मते एतत् राज्यस्य नाम "महाकान्तार" (महान् वने- दण्डकारण्य) इति शब्दस्य अपभ्रंशः वर्तते ।
महाराष्ट्रस्य पश्चिमे सिन्धुसागरः, उत्तरे दादरा ,नगर हवेली, [[मध्यप्रदेशः]] च, तस्य पूर्वदिशायां [[छत्तीसगढ़]] दक्षिणपूर्वदिशायाम् [[आन्ध्रप्रदेशः]] तथा दक्षिणदिशायां [[कर्णाटकम्|कर्णाटकं]] [[गोवा]] च इति राज्यानि सन्ति । महाराष्ट्रस्य क्षेत्रफलं ३,०७,७३१ वर्ग किमी. अस्ति. [[भारतम्|भारतस्य]] ९.८४% क्षेत्रफलं महाराष्ट्रराज्ये अस्ति ।
 
== जनसङ्ख्या ==
 
महाराष्ट्रराज्यस्य जनसङ्ख्या(२०११) ११२,३७४,३३३ कोटी अस्ति । अस्मिन् ५८,२४३,०५६ पुरुषाः, ५४१३१२७७ महिलाः च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे ३८२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३८२ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १५.९९% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२९ अस्ति । अत्र साक्षरता ८२.३४% अस्ति । मण्डलेऽस्मिन् ४२.२२% जनाः नगरेषु निवसन्ति । क्षेत्रफलदृष्टया महाराष्ट्रराज्यं [[भारतम्|भारते]] तृतीयं तथा लोकसङ्ख्यादृष्ट्या द्वितीयं राज्यम् अस्ति ।
 
== नाम्नः उगम:उगमः ==
 
अशोकस्य काले "राष्ट्रिक" अनन्तरं "महाराष्ट्र्महाराष्ट्र" इति नामनानाम्ना प्रसिद्धः अद्भुत्अयं एतद्परिसरः राज्यं-इति ह्युएनह्युएन्-त्सांगादि पथिकादिनांपथिकानां मतम् । राष्ट्रस्यराज्यस्य 'महाराष्ट्र' इति नाम प्राकृतभाषायाम्प्राकृतभाषायां 'महाराष्ट्री' शब्दात् भवेत्निर्मितं जातम् इति मन्येमन्यते केषांचित्केषाञ्चित् मते एतत्अस्य राज्यस्य नाम "महाकान्तार" (महान् वनेवनम्- दण्डकारण्यदण्डकारण्यम्) इति शब्दस्य अपभ्रंशः वर्तते ।
 
== इतिहासः ==
 
[[भारतस्य स्वातन्त्र्यसङ्ग्रामः|भारतीयस्वातंत्र्यसङ्ग्रामे]] महाराष्ट्रराज्यस्य [[मुम्बई|मुम्बईनगर्याःमुम्बईनगरस्य]] च योगदानम् अपूर्वमासीत् । भारतीय-काँग्रेस-[[भारतीयराष्ट्रियकाङ्ग्रेस्|काङ्ग्रेस]] इत्यस्य सङ्घटनस्य प्रथमं सम्मेलनं अत्रैव अभवत्।अभवत् । तथा हि [[महात्मा गान्धिः|महात्मागान्धीमहोदयेन]] एकसहस्र-नवशतद्विचत्वारिंशत्तमे(१९२४) क्रिस्ताब्देअगस्त ऑगस्ट-मासस्य नवम्यां१९२४ तिथौदिनाङ्के अत्रत्यगोवालियाटॅंकतःअत्रत्यगोवालियाटैङ्कतः 'मुच्यतां भारतवर्षम्' इति घोषणा दत्ता आसीत् । तदा समग्र:समग्रः देशः अपि रोमाञ्चितः अभवत् । स्वातंत्र्यपूर्वकालादारभ्य समाजसुधारणास्वपि सकलं महाराष्ट्रराज्यम् अग्रेसरमासीत्अग्रणीः आसीत् । यतः [[ज्योतिबाफुले|महात्मा फुले]], राजर्षिशाहूछत्रपतिः [[राजर्षिशाहु]], भारतरत्नं डॉ. [[बि.आर्.अम्बेड्करः|आम्बेडकरमहोदयसदृशा:आम्बेडकरमहोदयसदृशाः]] अग्रगण्या:अग्रगण्याः समाजोद्धारका:समाजोद्धारकाः महाराष्ट्रराज्यमिदम् अलङ्कृतवन्तः । लोकमान्यतिलकसदृशा:[[बाल अभूतपूर्वागङ्गाधर तिलक|लोकमान्यतिलकसदृशाः]] अभूतपूर्वाः राष्ट्रियनेतारः अत्र जन्म प्राप्तवन्त: सन्तिप्राप्तवन्तःशून्यषण्णवैकमिते(१९६०) मे मासस्य१९६० प्रथमदिनाङ्केदिनाङ्के महाराष्ट्रराज्यं निर्मितम् । ततः प्रभृति:प्रभृतिः राज्येनानेनराज्यमिदं प्रगतिपथे एव पदं कृतम्अस्ति
 
=== [[संयुक्तमहाराष्ट्रान्दोलनम्]] ===
 
महाराष्ट्रराज्यस्थापना ऐतिहासिक:ऐतिहासिकः महत्वपूर्णविषय:महत्वपूर्णविषयः । [[संयुक्तमहाराष्ट्रान्दोलनम्|संयुक्तमहाराष्ट्रान्दोलनं]] महाराष्ट्रराज्यनिर्माणस्य कारणम् । १९५० त:तः १९६० पर्यन्तम् आन्दोलनम् अभूत् । १९६० पर्यन्तं पश्चिममहाराष्ट्रविभाग:पश्चिममहाराष्ट्रविभागः 'मुम्बईराज्ये', मराठवाडाविभागस्य ५ उपमण्डलानि [[हैदराबाद्]]संस्थाने, विदर्भविभागस्य ८ मण्डलानि मध्यप्रान्ते (इदानीन्तनमध्यप्रदेशे) समाविष्टानि आसन् । यद्यपि केन्द्रसर्वकारेण 'भाषानुसारेण राज्यरचना भवेत्' इति निर्णय:निर्णयः १९५० तमे वर्षे एव कृत:कृतः, तथापि भाषानुसारं विभाजनं न जातमत्र । अत:अतः १० वर्षाणि यावत् आन्दोलनं कृतं, महत्परिश्रमेण, बहूनां जनानां बलिदानेन च १ 'मे' १९६० दिने महाराष्ट्रराज्यस्य स्थापना जाता । अस्मिन् आन्दोलने मध्यमवर्गीयजना:मध्यमवर्गीयजनाः, कर्मकरजना:कर्मकरजनाः, कृषका:कृषकाः, विचारवन्त:विचारवन्तः जना:जनाः भागं गृहीतवन्त:गृहीतवन्तः । अतः इदम् आन्दोलनम् अभिव्यापकम् आसीत् ।
[[चित्रम्:Maharashtra locator map.png|thumb|500px|महाराष्ट्रस्य षण्णां विभागानां मानचित्रम्]]
 
सह्याद्री पर्वतश्रेणिः (वा [[पश्चिमघट्टाः]]) महाराष्ट्रस्य तीरस्य समान्तरम् अस्ति । तस्याः पश्चिमे कोङ्कण-तटप्रदेश:तटप्रदेशः वर्तते । पर्वतमालायाः पूर्वदिशायां दक्खन अधित्यका:शैलप्रस्थः सन्तिअस्तिएष:एषः बह्वीनां नदीनां स्रोतःअस्तिस्रोतः अस्ति । महाराष्ट्रे ३५ जनपदाः.मण्डलानि अपि च षड्विभागाः सन्ति. । ते -[[औरङ्गाबादमण्डलम्|औरङ्गाबाद:]], [[अमरावतीमण्डलम् |अमरावती]], [[कोङ्कणं]], [[नागपुरं]], [[नाशिकं]], [[पुणे]] च एते षड्विभागाः । भूगोलस्य, इतिहासस्य च अनुसारं महाराष्ट्रे पञ्चविभागाः. विदर्भ:। विदर्भः (नागपुरम् [[अमरावती]]), मराठवाडा (औरङ्गाबाद), खान्देश:खान्देशः उत्तरमहाराष्ट्रं ([[नाशिक]]), पश्चिम महाराष्ट्रं ([[पुणे]]), कोंकण[[कोङ्कण|कोङ्कणं]] च ते पञ्चविभागाः.
== भूगोलम् ==
महाराष्ट्रस्य पश्चिमे सिन्धुसागरः, उत्तरे दादरा ,नगर हवेली, [[मध्यप्रदेशः]] च, तस्य पूर्वदिशायां [[छत्तीसगढ़]] दक्षिणपूर्वदिशायाम् [[आन्ध्रप्रदेशः]] तथा दक्षिणदिशायां [[कर्णाटकम्|कर्णाटकं]] [[गोवा]] च इति राज्यानि सन्ति । महाराष्ट्रस्य क्षेत्रफलं ३,०७,७३१ वर्ग किमी. अस्ति. [[भारतम्|भारतस्य]] ९.८४% क्षेत्रफलं महाराष्ट्रराज्ये अस्ति ।
 
== लोकसंस्कृतिः ==
[[चित्रम्:Maharashtra locator map.png|thumb|500px|महाराष्ट्रस्य षण्णां विभागानां मानचित्रम्]]
 
महाराष्ट्र राज्यस्य लोकसंस्कृति:लोकसंस्कृतिः वैशिष्ट्यपूर्णा अस्तिविशिष्टा । राज्यस्य यथा पञ्चविभागा:पञ्चविभागाः भवन्ति, तत्र तत्र संस्कृत्याम् किञ्चित् भेदा:भेदाः दृश्यन्ते, परं तदपि वैशिष्ट्यपूर्णमेव । महाराष्ट्रराज्यस्य संस्कृतिमध्ये काव्यं, शास्त्रं, विनोद:विनोदः, नाटकं, चित्रपट:चित्रपटः, नृत्यं, कला सर्वं द्रष्टुं शक्नुम:शक्नुमः । वैविध्यपूर्णा एषा संस्कृति:संस्कृतिः । इदानीं महाराष्ट्र राज्येमहाराष्ट्रराज्ये सर्वे भाषिका:भाषिकाः जना:जनाः आगत्य निवसन्ति, परं मूलभाषा महाराष्ट्री- मराठी इतिएव । महाराष्ट्रस्य विस्तार:विस्तारः अपि बृहत् अत:अतः तावत् वैविध्यमपि अनुभवाम:अनुभवामः । राज्यमिदं कृषिप्रधानम् अत:अतः तस्य प्रभावमपि दृश्यते ।
 
=== आहारपद्धतिः ===
सह्याद्री पर्वतश्रेणिः (वा [[पश्चिमघट्टाः]]) महाराष्ट्रस्य तीरस्य समान्तरम् अस्ति । तस्याः पश्चिमे कोङ्कण-तटप्रदेश: वर्तते । पर्वतमालायाः पूर्वदिशायां दक्खन अधित्यका: सन्ति । एष: बह्वीनां नदीनां स्रोतःअस्ति । महाराष्ट्रे ३५ जनपदाः. अपि च षड्विभागाः सन्ति. [[औरङ्गाबादमण्डलम्|औरङ्गाबाद:]], [[अमरावतीमण्डलम् |अमरावती]], कोङ्कणं, नागपुरं, नाशिकं, पुणे च एते षड्विभागाः । भूगोलस्य, इतिहासस्य च अनुसारं महाराष्ट्रे पञ्चविभागाः. विदर्भ: (नागपुरम् [[अमरावती]]), मराठवाडा (औरङ्गाबाद), खान्देश: उत्तरमहाराष्ट्रं(नाशिक), पश्चिम महाराष्ट्रं (पुणे), कोंकण च ते पञ्चविभागाः.
 
ये पञ्चविभागा:पञ्चविभागाः, तेषु आहारसंस्कृत्यां भिन्नता दृश्यते । प्रत्येकस्मिन् विभागे कृष्युत्पादनरूपेण यत् किमपि उपलभ्यते तदनुसारं विकल्पमस्ति । सामान्यत:सामान्यतः प्रतिदिने आहारे रोटिका वा 'भाकरी'वा, उपलब्धिनुसारं शाकं वा शाकानि, ओदनम्, अवलेह:अवलेहः, उपसेचनं, पर्पटश्च समाविष्टा:समाविष्टः सन्तिअस्ति । इतोऽपि मिष्टान्नम्, समारोहदिने विशेषपदार्था:विशेषपदार्थान् यथा - पुरणपोळी, जिलेबी(कुण्डलिका),बुंदी इत्यादिकं खादन्ति । नगरविभागंनगर, ग्रामीणविभागं तमनुसृत्यग्राम अपिनिवसनपद्धत्यनुसारमपि आहारे वैविध्यम् अनुभवाम:अनुभवामः
== लोकसंस्कृति: ==
महाराष्ट्र राज्यस्य लोकसंस्कृति: वैशिष्ट्यपूर्णा अस्ति । राज्यस्य यथा पञ्चविभागा: भवन्ति, तत्र तत्र संस्कृत्याम् किञ्चित् भेदा: दृश्यन्ते, परं तदपि वैशिष्ट्यपूर्णमेव । महाराष्ट्रराज्यस्य संस्कृतिमध्ये काव्यं, शास्त्रं, विनोद:, नाटकं, चित्रपट:, नृत्यं, कला सर्वं द्रष्टुं शक्नुम: । वैविध्यपूर्णा एषा संस्कृति: । इदानीं महाराष्ट्र राज्ये सर्वे भाषिका: जना: आगत्य निवसन्ति, परं मूलभाषा महाराष्ट्री- मराठी इति । महाराष्ट्रस्य विस्तार: अपि बृहत् अत: तावत् वैविध्यमपि अनुभवाम: । राज्यमिदं कृषिप्रधानम् अत: तस्य प्रभावमपि दृश्यते ।
=== आहारपद्धति : ===
ये पञ्चविभागा:, तेषु आहारसंस्कृत्यां भिन्नता दृश्यते । प्रत्येकस्मिन् विभागे कृष्युत्पादनरूपेण यत् किमपि उपलभ्यते तदनुसारं विकल्पमस्ति । सामान्यत: प्रतिदिने आहारे रोटिका वा 'भाकरी', उपलब्धिनुसारं शाकं वा शाकानि, ओदनम्, अवलेह:, उपसेचनं, पर्पटश्च समाविष्टा: सन्ति । इतोऽपि मिष्टान्नम्, समारोहदिने विशेषपदार्था: - पुरणपोळी, जिलेबी(कुण्डलिका),बुंदी इत्यादिकं खादन्ति । नगरविभागं, ग्रामीणविभागं तमनुसृत्य अपि आहारे वैविध्यम् अनुभवाम: ।
 
महाराष्ट्रराज्यस्य विभागाः -
 
 
Line १२९ ⟶ १३८:
|[[परभणीमण्डलम्]]|| ----|| -- || ---||---||---
|}
महाराष्ट्रे ३५ जनपदाः. अपि च षड्विभागाः सन्ति. औरङ्गाबाद:, अमरावती, कोङ्कणं, नागपुरं, नाशिकं, पुणे च एते षड्विभागाः। भूगोलस्य, इतिहासस्य च अनुसारं महाराष्ट्रे पञ्चविभागाः. विदर्भ: (नागपुरम् [[अमरावती]]), मराठवाडा (औरङ्गाबाद), खान्देश: उत्तरमहाराष्ट्रं(नाशिक), पश्चिम महाराष्ट्रं (पुणे), कोंकण च ते पञ्चविभागाः.
 
==बाह्यानुबन्धः==
"https://sa.wikipedia.org/wiki/महाराष्ट्रराज्यम्" इत्यस्माद् प्रतिप्राप्तम्