"कोल्हापुरमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २९:
 
 
'''कोल्हापुरमण्डलं''' ({{lang-mr|कोल्हापुर जिल्हा}}, {{lang-en|Kolhapur District}}) [[महाराष्ट्र]]राज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं [[कोल्हापुर]] इत्येतन्नगरम् । कोल्हापुरनगरस्य रचना छत्रपतिना शाहु-महाराजेन कृता । नैसर्गिकस्रोतोभि:नैसर्गिकस्रोतोभिः एषा भूमि:भूमिः प्रफुल्लिता । इदानीं सहकारिक्षेत्रप्रगतिवशात् अपि कोल्हपुरमण्डलं सुप्रसिद्धम् । सांस्कृतिकपरम्पराया:सांस्कृतिकपरम्परायाः द्योतकम् अस्ति कोल्हापुरमण्डलम् ।
 
'''कोल्हापुरमण्डलं''' ({{lang-mr|कोल्हापुर जिल्हा}}, {{lang-en|Kolhapur District}}) [[महाराष्ट्र]]राज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं [[कोल्हापुर]] इत्येतन्नगरम् । कोल्हापुरनगरस्य रचना छत्रपतिना शाहु-महाराजेन कृता । नैसर्गिकस्रोतोभि: एषा भूमि: प्रफुल्लिता । इदानीं सहकारिक्षेत्रप्रगतिवशात् अपि कोल्हपुरमण्डलं सुप्रसिद्धम् । सांस्कृतिकपरम्पराया: द्योतकम् अस्ति कोल्हापुरमण्डलम् ।
 
== भौगोलिकम् ==
 
कोल्हापुरमण्डलस्य विस्तारः ७,६८५ च.कि.मी. अस्ति । अस्य मण्डलस्य पश्चिमदिशि [[सिन्धुदुर्गमण्डलम्|सिन्धुदुर्गमण्डलं]], वायव्यदिशि [[रत्नगिरिमण्डलम्]], उत्तरदिशि [[साङ्गलीमण्डलम्|साङ्गलीमण्डलं]], दक्षिणदिशि [[बेळगावीमण्डलम्|बेळगावमण्डलं]] च अस्ति । अस्मिन् मण्डले सप्त प्रमुखनद्यः प्रवहन्ति । ताः [[पञ्चगङ्गा]], [[वारणा]], [[दूधगङ्गा]], [[वेदगङ्गा]], [[भोगावती]], [[हिरण्यकेशी]], [[घटप्रभा]] ।
कोल्हापुरमण्डलस्य त्रय:त्रयः विभागा:विभागाः सन्ति - पश्चिमराङ्ग, मध्यराङ्ग, पूर्वराङ्ग । मध्य-पूर्वविभागयो:पूर्वविभागयोः कृष्णवर्णीयसिकता दृश्यते । पश्चिमभागे ताम्रवर्णीयसिकता अस्ति । तत्र अरण्यपरिसर:अरण्यपरिसरः दृश्यते । <br>
अस्मिन्मण्डले सामान्यत:सामान्यतः समशीतोष्णवातावरणं दृश्यते । सह्याद्रीपर्वतसमीपे य:यः भूभाग:भूभागः स:सः शीत:शीतः । मण्डले वातावरणविविधता दृश्यते एव ।
 
== कृषि:कृषिः ==
 
सहकारिकृष्योत्पादनाय इदं मण्डलम् अग्रगण्यम् । मण्डलेस्मिन् प्रमुखोपजीविकारूपेण कृषि:कृषिः, उद्यमा:उद्यमाः च सन्ति । तण्डुल:तण्डुलः, 'जवार', 'बाजरा', रागिका, 'तुअर दाल', चणकं, कलाय:कलायः, करट:करटः(safflower), तिल:तिलः च अस्य मण्डलस्य सस्योत्पादनानि सन्ति ।
 
== जनसङ्ख्या ==
 
कोल्हापुरमण्डलस्य जनसङ्ख्या (२०११) ३८,७६,००१ अस्ति । अत्र १९,८०,६५८ पुरुषा:पुरुषाः, १८,९५,३४३ महिला:महिलाः च सन्ति । अस्मिन् मण्डले प्रति च.कि.मी. ५०४ जनाः निवसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. ५०४ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १०.०१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५७ अस्ति । अत्र साक्षरता ८१.५१% अस्ति ।
 
== इतिहास:इतिहासः ==
 
[[चित्रम्:Shahu_Maharaj.jpg|thumb|right|100px|[[शाहु ४ (कोल्हापुर)|राजर्षि शाहू]]]][[चित्रम्:Shalini_300.jpg|thumb|right|200px| 'शालिनी राजप्रासाद:राजप्रासादः']]
 
कोल्हापुरमण्डलस्य विस्तार:विस्तारः ब्रह्मपुरी इत्यस्मात् मूलग्रामात् अभवत् । कोल्हापुरमण्डले आन्ध्रभृत्य-[[कदम्बवंशः|कदम्ब]]-[[चालुक्यवंशः|चालुक्य]]-[[राष्ट्रकूटवंशः|राष्ट्रकूट]]-शिलाहार-देवगिरियादव-बहामनी-वंशीयराजानाम् आधिपत्यमासीत् । १६७५ तमे वर्षे कोल्हापुरपरिसर:कोल्हापुरपरिसरः शिवाजीमहाराजेन मराठीसाम्राज्ये आनीत:आनीतःतत:ततः कोल्हापुरसंस्थानस्य आधिपत्यस्य इतिहास:इतिहासः प्रारभ्यते । शिवाजीमहाराज्ञ:शिवाजीमहाराज्ञः पुत्रेण सम्भाजीराज्ञा कोल्हापुरमण्डलस्थात् पन्हाळा-दुर्गात् राज्यव्यवस्थापनं कृतम् । क्रमश:क्रमशः शिवाजीमहाराजस्य द्वितीयपुत्र:द्वितीयपुत्रः राजाराम:राजारामः, तस्य पत्नी ताराबाई, सम्भाजीराज्ञ:सम्भाजीराज्ञः पुत्र:पुत्रः [[शाहु ४ (कोल्हापुर)|राजर्षि-शाहू]] इत्येषाम् अत्र आधिपत्यमासीत् । राजर्षि-शाहू ‘कोल्हापुरसंस्थानस्य कर्ता’ इति सुप्रसिद्ध:सुप्रसिद्धः । १८१८ पर्यन्तं महाराष्ट्रे आङ्ग्लाधिपत्यमासीत् परं कोल्हापुरसंस्थानं तु स्वतन्त्रम् आसीत् । १९४७ तमे वर्षे कोल्हापुरसंस्थानं स्वतन्त्रभारते विलीनं जातम् ।
 
==उपमण्डलानि==
 
अस्मिन् मण्डले द्वादश उपमण्डलानि सन्ति । तानि-<br>
आजरा <br>
करवीर <br>
कागल <br>
गगनबावडा <br>
गडहिङ्ग्लज <br>
चन्दगड <br>
पन्हाळा <br>
भुदरगड <br>
राधानगरी <br>
१० शाहूवाडी <br>
११ शिरोळ <br>
१२ हातकणङ्गले <br>
 
== लोकजीवनम् ==
 
[[महाराष्ट्रराज्यम्|महाराष्ट्रराज्ये]] या लोकसंस्कृति:लोकसंस्कृतिः दृश्यते सा अत्रापि दृश्यते, परं केचन विशेषा:विशेषाः अपि सन्ति । यथा - <br>
• खाद्यवस्तूनि – ‘भाकरी-झुणका’ अत्रस्थानां प्रियखाद्यम् । झुणका इत्युक्ते मरीचिका-लशुनेन सह कृतं कटु-उपसेचनम् । ‘कोल्हापुरी मिसळ’ इत्येष:इत्येषः खाद्यपदार्थ:खाद्यपदार्थः न केवलं कोल्हापुरे अपि तु समग्रे महाराष्ट्रे सुप्रसिद्ध:सुप्रसिद्धः । <br>
• वेशभूषा – औद्योगिकीकरण-जागतिकीकरणपरिणामै:जागतिकीकरणपरिणामैः सर्वत्र इदानीं समानमेव वेषभूषा दृश्यते परं केचन विशेषा:विशेषाः - वृद्धपुरुषा:वृद्धपुरुषाः वेष्टिं, वृद्धमहिला:वृद्धमहिलाः नवगजशाटिकां च धरन्ति । इदानीं केवलम् उत्सवदिनेषु सर्वा:सर्वाः महिला:महिलाः नवगजशाटिकां धरन्ति ।<br>
• मल्लविद्या अत्रस्थानां जनानां प्रियक्रीडा । तदर्थम् अत्र एकं 'खासबाग' नामकं विशालमल्लक्रीडाप्राङ्गणमपि अस्ति । अत्रस्था:अत्रस्थाः केचन राजान:राजानः अपि मल्ला:मल्लाः आसन्, अत:अतः जनानामपि लोकप्रियविषय:लोकप्रियविषयः एष:एषः । <br>
• अत्र ‘कोल्हापुरी चप्पल’ इति पादरक्षाप्रकार:पादरक्षाप्रकारः उपलभ्यते य:यः समग्रे भारते प्रसिद्ध:प्रसिद्धःकर्मकरा:कर्मकराः चर्मोपयोगं कृत्वा हस्तै:हस्तैः एव पादरक्षाणां निर्माणं कुर्वन्ति इति विशेष:विशेषः । <br>
• 'कोल्हापुरी साज’ आभूषणविशेष:आभूषणविशेषः अपि महाराष्ट्रियजनेषु सुप्रसिद्ध:सुप्रसिद्धःभगवत:भगवतः [[कृष्णः|श्रीकृष्णस्य]] १२ अवतारा:अवताराः आभूषणस्योपरि तक्षीकृता:तक्षीकृताः सन्ति । कर्मकरा:कर्मकराः हस्तै:हस्तैः आभूषणनिर्माणं-तक्षणं च कुर्वन्ति इति विशेष:विशेषः ।<br>
 
[[चित्रम्:Kolhapuri-saaj1.jpg|thumb|right|150px|'कोल्हापुरी साज']]
Line ८१ ⟶ ८०:
== सहकारिक्षेत्रम् ==
 
इदं मण्डलं सहकारिक्षेत्रकार्यार्थं सुप्रसिद्धम् । अस्मिन् सहकारिक्षेत्रे केचन उद्यमा:उद्यमाः सन्ति । यथा -<br>
१ शर्करोत्पादनोद्यमः <br>
१ शर्करोत्पादनोद्यम: <br>
२ दुग्धोत्पादकसङ्घः <br>
२ दुग्धोत्पादकसङ्घ: <br>
३ सहकारिविपणिः <br>
३ सहकारिविपणि: <br>
४ सहकारिवस्त्रोद्यमः <br>
४ सहकारिवस्त्रोद्यम: <br>
सहकारिकृषि:सहकारिकृषिः <br>
सहकारिक्षेत्र-स्थापनार्थं यत्ना:यत्नाः स्वातन्त्र्यपूर्वकालात् आरब्धा:आरब्धाः परं तेषां परिणाम:परिणामः स्वातन्त्र्योत्तरकाले अभवन् । कृषिक्षेत्रे सहकारिक्षेत्रस्य अधिकोपयोगा:अधिकोपयोगाः दृश्यन्ते । भारतदेशे कृषिक्षेत्रे खण्डितभूक्षेत्रम् इति एका अन्यतमा समस्या । कोल्हापुरमण्डलस्य सहकारिक्षेत्रम् इत्ययम् उपाय:उपायः अस्या:अस्याः समस्याया:समस्यायाः एकं समाधानम् । <br>
मण्डलेऽस्मिन् ९६२४ सहकारिसमितय:सहकारिसमितयः सन्ति ।
== वीक्षणीयस्थलानि ==
Line ९६ ⟶ ९५:
===मन्दिराणि===
 
:* महालक्ष्मीमन्दिरम्- १७२२ तमे वर्षे महालक्ष्मीमातु:महालक्ष्मीमातुः प्रतिमाया:प्रतिमायाः स्थापना जाता । महालक्ष्मी:महालक्ष्मीः शाहूमहाराजस्य पूज्यदेवता आसीत् । जना:जनाः मातु:मातुः दर्शनार्थम् आगच्छन्ति । मन्दिरसमित्या समाजोन्नत्यर्थं बहूनि कार्याणि अत्र चाल्यन्ते । अत:अतः जनानां मनसि एतन्मन्दिरं श्रद्धास्थानम् ।
:* ज्योतिबा देवालय:देवालयः
:* नरसिंह वाडी
 
=== ऐतिहासिकवीक्षणीयस्थलानि ===
 
[[चित्रम्:Teen_darwaza_panhala.jpg|thumb|right|200px|तीन दरवाजा-पन्हाळादुर्ग:पन्हाळादुर्गः]]
 
:* पन्हाळा दुर्ग:दुर्गः - 'पर्णल दुर्ग:दुर्गः' इति अस्य दुर्गस्य अपरनाम । ‘बाजी प्रभु देशपाण्डे’ इत्यस्य पराक्रमस्य प्रसङ्ग:प्रसङ्गः अत्रैव घटित:घटितःराजप्रासाद:राजप्रासादः, सज्जाकोठी, राजदिण्डीमार्ग:राजदिण्डीमार्गः, अम्बरखाना, चारदरवाजानामकं प्रमुखप्रवेशद्वारं, सोमाळेतडाग:सोमाळेतडागः, सम्भाजीमन्दिरम्, अन्दरबाव, लक्ष्मीमन्दिरं, तीन
दरवाजा इत्येतानि वीक्षणीयस्थानानि पन्हाळादुर्गे सन्ति ।
:* छत्रपतिशहाजी वस्तुसङ्ग्रहालय:वस्तुसङ्ग्रहालयः
:* शालिनी राजप्रासाद:राजप्रासादः
:* विशाळगड दुर्ग:दुर्गः
 
===इतरवीक्षणीयस्थलानि===
 
:*रङ्काळातडागः
:*रङ्काळातडाग:
{{wide image|Rankala lake panorama.jpg|1700px|रंकाळातडाग:रंकाळातडागः}}
 
:*भवानी मण्डप:मण्डपः
:*न्यू पैलेस (राजप्रासाद:राजप्रासादः)
:*गगनबावडा हरितवनं, जलपातश्च
:*पञ्चगङ्गा घाट
पङ्क्तिः १२६:
#[http://kolhapur.nic.in/ कोल्हापुरमण्डलस्य सङ्केतस्थलम्]
 
{{Geographic location
{{महाराष्ट्र मण्डलाः}}
|Centre = कोल्हापुरमण्डलम्
|North = [[साङ्गलीमण्डलम्]]
|Northeast =
|East =[[छत्तीसगढराज्यम्]]
|Southeast =
|South =[[बेळगावीमण्डलम्]]
|Southwest =
|West = [[सिन्धुदुर्गमण्डलम्]]
|Northwest = [[रत्नगिरिमण्डलम्]]
}}
 
{{फलकम्:महाराष्ट्रराज्यस्य मण्डलानि}}
 
 
[[वर्गः:महाराष्ट्रराज्यस्य मण्डलानि]]
"https://sa.wikipedia.org/wiki/कोल्हापुरमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्