"रायगडमण्डलम्(महाराष्ट्रम्)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३६:
==भौगोलिकम्==
 
रायगडमण्डलस्य विस्तारः ७१४८ च.कि.मी. मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि [[पुणेमण्डलम्|पुणेमण्डलं]], पश्चिमदिशि [[अरबीसागरः]], उत्तरदिशि [[ठाणेमण्डलम्|ठाणेमण्डलं]], दक्षिणदिशि [[रत्नगिरिमण्डलम्]] अस्ति । अस्मिन् मण्डले ३८८४ मि.मी. मितः वार्षिकवृष्टिपातः भवति ।
मण्डलमिदं समुद्रतटे अस्ति अतः आर्द्रवातावरणं भवति । अस्मिन्मण्डले न्यूनतमं १६ अंश C मितम्, अधिकतमं ४० अंश C मितं तापमानं च भवति ।
 
पङ्क्तिः ९०:
* http://www.zpraigad.maharashtra.gov.in/html/raigad_district.asp
 
{{Geographic location
{{महाराष्ट्र मण्डलाः}}
|Centre = रायगडमण्डलम्
|North = [[ठाणेमण्डलम्]]
|Northeast =
|East =[[पुणेमण्डलम्]]
|Southeast =
|South =[[रत्नगिरिमण्डलम्]]
|Southwest =
|West = [[अरबीसागरः]]
|Northwest =
}}
 
{{फलकम्:महाराष्ट्रराज्यस्य मण्डलानि}}
 
[[वर्गः:महाराष्ट्रराज्यस्य मण्डलानि]]
"https://sa.wikipedia.org/wiki/रायगडमण्डलम्(महाराष्ट्रम्)" इत्यस्माद् प्रतिप्राप्तम्