"नाशिकमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २८:
}}
 
'''नाशिकमण्डलं'''({{lang-mr|नाशिक जिल्हा}}, {{lang-en|Nashik District}}) [[महाराष्ट्र]]राज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं [[नाशिक]] इति नगरम्इत्येतन्नगरम् | मण्डलमिदम् ऐतिहासिकदृष्ट्या महत्त्वपूर्णं यतो हि [[रामः|राम]]-[[सीता]]-[[लक्ष्मण:|लक्ष्मणानाम्]] १४ वर्षीयवनवासस्य मुख्यस्थानं [[नाशिक]] आसीत् इति मन्यते ।
 
[[Image:Jain Mandir Nashik.jpg|right|300px|जैनमन्दिरम् ]]
 
== भौगोलिकम् ==
 
नाशिकमण्डलस्य विस्तारः १५,५३० च.कि.मी. अस्ति । अस्य मण्डलस्य पूर्वदिशि [[जळगावमण्डलम्|जळगावमण्डलं]], पश्चिमदिशि [[गुजरातराज्यम्]], उत्तरदिशि [[धुळेमण्डलम्|धुळेमण्डलं]], दक्षिणदिशि [[अहमदनगरमण्डलम्]] अस्ति । अस्मिन् मण्डले २,६०० मि.मी. वार्षिकवृष्टिपातः भवति । अस्य मण्डलस्य प्रमुखा नदी [[गोदावरी नदी]] । नाशिकमण्डलं परित:परितः नव-पर्वतानां आवलि:आवलिः अस्ति ।
 
=== कृष्युत्पादनम् ===
 
'बाजरी', [[गोधूमः]] च उत्पाद्यते सर्वाधिकम् । हरितशाकानि, पलाण्डु:पलाण्डुः, इक्षु:इक्षुः, द्राक्षाफलम् अपि कृष्युत्पादनानि सन्ति अत्र । अत्रस्था:अत्रस्थाः कृषका:कृषकाः पशुपालन-पुष्पनिर्मिति-कुक्कुटपालनव्यवसायेषु अपि रता:रताः
 
== जनसङ्ख्या ==
 
नाशिकमण्डलस्य जनसङ्ख्या(२०११) ६१,०७,१८७ अस्ति । अस्मिन् ३१,५७,१८६ पुरुषा:पुरुषाः, २९,५०,००१ महिला:महिलाः च सन्ति । अस्मिन् मण्डले प्रति च.कि.मी. ३९३ जनाः निवसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. ३९३ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २२.३०% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३४ अस्ति । अत्र साक्षरता ८२.३१% अस्ति ।
 
== इतिहास:इतिहासः ==
 
मण्डलविषये नैका:नैकाः पुराणकथा:पुराणकथाः सन्ति । अस्य मण्डलस्य नामविषयेऽपि तथैव । रामायणे लक्ष्मण:लक्ष्मणः शूर्पणखाया:शूर्पणखायाः नासिकां यस्मिन् स्थाने अच्छिनत् तत् स्थानमिदम् । एनां कथाम् अनुसृत्य एव मण्डलस्य नाम 'नाशिक' अभवत् इति जना:जनाः मन्यन्ते । संस्कृतसाहित्यकारेषु [[वाल्मीकि:वाल्मीकिः]], [[कालिदास:कालिदासः]], [[भवभूति:भवभूतिः]] इत्यादय:इत्यादयः नाशिकमण्डले स्थित्वा लेखनम् अकुर्वन् । मोघलाधिपत्यकाले स्थानस्य नाम 'गुल्शनाबाद्' इति कृतमासीत् । पेशवे-आधिपत्यकाले राघोबादादा इत्यनेन पुन:पुनः 'नाशिक' इति नामपरिवर्तनं कृतम् । पेशवे-आङ्ग्ल-आधिपत्यकाले मण्डलेऽस्मिन् बहुस्थापत्यनिर्मिति:बहुस्थापत्यनिर्मितिः कृता । १८६९ तमे वर्षे एष:एषः प्रभाग:प्रभागः मण्डलत्वेन स्थापित:स्थापितः । तदानीमेव अस्य मण्डलस्य व्यापारकेन्द्रत्वेन अपि प्रतिष्ठापना जाता । रेलमार्ग:रेलमार्गः निर्मित:निर्मितःतत:ततः नाशिकमण्डलस्य समृद्धि:समृद्धिः वर्धमाना एव अस्ति ।
 
==उपमण्डलानि==
पङ्क्तिः ६९:
* [[त्र्यम्बकेश्वरः|त्र्यम्बकेश्वरम्]]
 
[[चित्रम्:पैठणी.jpg|thumb|right|300px|प्रसिद्धा येवलापैठणी शाटिकाया:शाटिकायाः निर्माणकार्यम् ।]]
 
== लोकजीवनम् ==
 
मण्डलेऽस्मिन् जना:जनाः कृषि-उद्यमेषु रता:रताः सन्ति । कृषिसम्बन्धिता:कृषिसम्बन्धिताः व्यवसाया:व्यवसायाः, शर्करा-निर्मिति-उद्यमा:उद्यमाः च सन्ति अत्र । मण्डलेऽस्मिन् १७४ मध्यम-बृहदुद्यमा:बृहदुद्यमाः सन्ति । मण्डलेऽस्मिन् बहूनि धार्मिकस्थलानि सन्ति , जना:जनाः धार्मिककार्येषु अपि रता:रताः सन्ति । कस्मिंश्चित् ग्रामीण-स्थाने जना:जनाः पटनिर्माणोद्योगेन उपजीविकां प्राप्नुवन्ति । इदानीं तु एतै:एतैः जनै:जनैः निर्मिता:निर्मिताः पटा:पटाः आन्तर्राष्ट्रियव्यापारेऽपि विक्रीयन्ते । मण्डलेऽस्मिन् 'येवले' इति 'पैठणी'-शाटिकानिर्माणस्थानम् आमहाराष्ट्रं प्रसिद्धम् ।
 
== व्यक्तिविशेषाः ==
== व्यक्तिविशेषा: ==
 
बहूनां व्यक्तिविशेषाणां जन्मस्थलं, कार्यस्थलं च इदं मण्डलम् । यथा पं.विष्णु दिगम्बर पलुस्कर-येन सङ्गीतक्षेत्रे बहुकार्यं कृतम् ; दादासाहेब फाळके - भारतीय चित्रपट-व्यवसायस्य संस्थापक:संस्थापकः अयम् । वि.वा. शिरवाडकर-मराठी-साहित्यक्षेत्रे ख्यातानाम लेखक:लेखकः
 
==वीक्षणीयस्थलानि==
पङ्क्तिः ८८:
 
* [[त्र्यम्बकेश्वरः|त्र्यम्बकेश्वर-ज्योतिर्लिङ्गम्]] - कुम्भमेला (प्रति १२ वर्षे)
* सप्तशृङ्गिदुर्ग:सप्तशृङ्गिदुर्गः, वणी
* श्रीकाळाराम-मन्दिरम्
* मुक्तिधाम
* सोमेश्वरमन्दिरम्
* धम्मगिरि:धम्मगिरिः, इगतपुरी
* भण्डारदरा, कळसुबाई पर्वतशिखर:पर्वतशिखरः
* वीर-सावरकर-स्मारकम्
* नरोशङ्कर-मन्दिरम्
* श्रीसुन्दरनारायणमन्दिरम्
* मुक्तिधाम
* सीतागह्वरः
* सीतागह्वर:
* पाण्डवलयनानि
* समर्थ रामदासांची टाकळी
 
==बाह्यसम्पर्कतन्तुः==
==बाह्यसम्पर्कतन्तु:==
*{{official|http://nashik.gov.in/index.htm|मण्डलसर्वकारस्य सङ्केतस्थलम्}}
 
{{Geographic location
{{महाराष्ट्र मण्डलाः}}
|Centre = नाशिकमण्डलम्
|North = [[धुळेमण्डलम्]]
|Northeast =
|East =[[जळगावमण्डलम्]]
|Southeast =
|South =[[अहमदनगरमण्डलम्]]
|Southwest =
|West = [[गुजरातराज्यम्]]
|Northwest =
}}
 
{{फलकम्:महाराष्ट्रराज्यस्य मण्डलानि}}
 
[[वर्गः:महाराष्ट्रराज्यस्य मण्डलानि]]
"https://sa.wikipedia.org/wiki/नाशिकमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्