"औरङ्गाबादमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
No edit summary
पङ्क्तिः १३:
| subdivision_name1 = औरङ्गाबादमण्डलम्
| subdivision_type2 = उपमण्डलानि
| subdivision_name2 = कन्नड, सोयगाव, सिल्लोड, फुलम्ब्री, [[औरङ्गाबाद् (महाराष्ट्रम्)|औरङ्गाबाद]], खुलताबाद, वैजापुर, गङ्गापुर, पैठण
| subdivision_type3 = विस्तारः
| subdivision_name3 = १०,१०० च.कि.मी.
पङ्क्तिः २९:
[[Image:Bibika.jpg|thumb|right|300px|बीबी का मक्बरा]]
 
[[Image:A monument inside Daulatabad Fort.jpg|right|300px|देवगिरी कोट:कोटः]]
 
[[चित्रम्:IMG 0545.JPG|thumb|right|200px|वेरूळचित्रगृहासु एकं मन्दिरम्]]
पङ्क्तिः ३५:
[[चित्रम्:Leni2.jpg|thumb|right|200px|लयनेषु किञ्चन भित्तिचित्रम्]]
 
[[चित्रम्:पैठणी.jpg|thumb|right|300px|प्रसिद्धा-येवलापैठणी-शाटिकाया:शाटिकायाः निर्माणकार्यम् ।]]
 
[[चित्रम्:वेरुळ-कैलास.jpg|thumb|right|200px|वेरुळ-कैलासमन्दिरम्]]
पङ्क्तिः ४३:
==भौगोलिकम्==
 
औरङ्गाबादमण्डलस्य विस्तारः १०,१०० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि [[जालनामण्डलम्|जालनामण्डलं]], पश्चिमदिशि [[नाशिकमण्डलम्]], उत्तरदिशि [[जळगावमण्डलम्|जळगावमण्डलं]], दक्षिणदिशि [[अहमदनगरमण्डलम्]] अस्ति । अस्मिन् मण्डले ७३४ मि.मी. मित:मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले द्वे प्रमुखनद्यौ स्त:स्तः । ते [[गोदावरी नदी]], [[तापी]] च । अन्तुर, सतोण्डा, अब्बासगड इत्यादय:इत्यादयः पर्वतावल्य:पर्वतावल्यः सन्ति ।
 
==कृषि:कृषिः उद्यमाश्च==
 
अत्रस्था:अत्रस्थाः प्राय:प्रायः ७०% जना:जनाः कृषिकार्यं कुर्वन्ति । यवनाल:यवनालः(ज्वारी), कार्पास:कार्पासः, बाजरी, तण्डुल:तण्डुलः, गोधूम:गोधूमः, इक्षु:इक्षुः, तमाखु:तमाखुः, पलाण्डु:पलाण्डुः, जम्बीरं, द्राक्षाफलानि, भूमिजम्बुकफलानि, आम्रफलानि इत्यादीनि कृष्युत्पादनानि सन्ति । ऊर्णा, कार्पास:कार्पासः इत्येताभ्यां सम्बद्धा:सम्बद्धाः उद्यमा:उद्यमाः, वनस्पतीजन्यतैलोत्पादनोद्यमा:वनस्पतीजन्यतैलोत्पादनोद्यमाः च सन्त्यत्र । कार्पास-कौशेयाभ्यां निर्मितं वस्त्रं 'हिमरू' नाम्ना प्रसिद्धम् । हिमरू-वस्त्रनिर्माणोद्यमा:वस्त्रनिर्माणोद्यमाः सन्ति अत्र । 'पैठणी' नामक:नामकः शाटिकाप्रकार:शाटिकाप्रकारः आमहारष्ट्रं प्रसिद्ध:प्रसिद्धः । 'पैठणी'निर्माणोद्यमा:निर्माणोद्यमाः सन्ति अत्र । स्वयञ्चलितवाहनानां निर्माणोद्यमा:निर्माणोद्यमाः, 'बिअर्', 'व्हिस्की' पेयप्रकारनिर्माणोद्यमा:पेयप्रकारनिर्माणोद्यमाः अत्र प्रचलन्ति ।
 
==जनसङ्ख्या==
 
औरङ्गाबादमण्डलस्य जनसङ्ख्या(२००१) २८,९७,०१३ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर् २९० जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २९० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २७.३३% आसीत् । अत्र पुं-स्त्री-अनुपातः १०००-९२४ अस्ति । अत्र साक्षरता ६१.१५% अस्ति । ५६.२३% जना:जनाः ग्रामेषु निवसन्ति ।
 
== ऐतिहासिकं किञ्चित् ==
 
एवं हि कथ्यते यत् [[औरङ्गाबाद् (महाराष्ट्रम्)|औरङ्गाबादनगरं]] मलिक अम्बर इत्यनेन आवासितम् । परं अस्य मण्डलपरिसरस्य इतिहास:इतिहासः तु पुरातन:पुरातनः । अत्र सातवाहन-वौस्तोक-[[चालुक्यवंशः|चालुक्य]]-[[राष्ट्रकूटवंश:राष्ट्रकूटवंशः|राष्ट्रकूट]]-यादवराजानाम् आधिपत्यमासीत् अत्र । अनन्तरं मोघलाधिपत्यम् अत्रासीत् । मोघलाधिपत्ये एव अत्रस्थानां स्थापत्यकलानुगुणं नैकानां भवनानां निर्माणं कृतम् इति ज्ञायते । बहूनि ऐतिहासिकभवनानि सन्त्यत्र ।
 
==उपमण्डलानि==
पङ्क्तिः ८५:
=== [[अजिण्ठा-वेरूळ]]===
 
* [[औरङ्गाबाद् (महाराष्ट्रम्)|औरङ्गाबाद]]-त:तः ९९ कि.मी. दूरे सह्यावल्याम् अजिण्ठा ग्राम:ग्रामः अस्ति । अत्रस्थेषु ३० गह्वरेषु बौद्धभिक्षूणां निवास-अध्ययनस्थानानि अर्थात् चैत्या:चैत्याः तक्षिता:तक्षिताः सन्ति । गह्वरेषु भित्तिकासु चित्राणि आरेखितानि सन्ति । बहूनि सुन्दराणि तक्षितानि लयनानि सन्ति । [[जैन]]-[[बौद्धदर्शनम्|बौद्ध]]-[[हिन्दु]]-चित्रगृहा:चित्रगृहाः, मन्दिराणि च सन्त्यत्र । क्रिस्ताब्दात् ५ शतकात् आरभ्य ८ शताब्दिपर्यन्तम् एतेषां लयनानां निर्माणम् अभवत् इति इतिहासकाराणाम् अभिप्राय:अभिप्रायः
* वेरूळ इति ग्राम:ग्रामः [[औरङ्गाबाद् (महाराष्ट्रम्)|औरङ्गाबाद]]-त:तः ३० कि.मी. यावत् दूरे अस्ति । ३४ लयनानां समूह:समूहः अस्ति । तस्मिन् १२ बौद्धलयनानि, १७ हिन्दुलयनानि,५ जैनलयनानि च सन्ति । क्रिस्ताब्दात् ५ शतकात् आरभ्य ८ शताब्दिपर्यन्तम् एतेषां लयनानां निर्माणम् अभवत् । प्रसिद्धं कैलास-मन्दिरम् अस्मिन्नेव लयनसमूहे अन्तर्भवति ।
एतेषां लयनानां वैशिष्ट्यम् अस्ति यत् एतानि अखण्डशिलाभ्य:अखण्डशिलाभ्यः निर्मितानि सन्ति । पुरातनकाले साधनानां न्यूनता तु आसीदेव । तथापि पाषाणशिल्पिभि:पाषाणशिल्पिभिः महता कौशलेन एतानि लयनानि कृतानि सन्ति । अत:अतः बहव:बहवः पर्यटका:पर्यटकाः आकर्षिता:आकर्षिताः भवन्ति ।
* देवगिरी तथा दौलताबाद् भुईकोट
पङ्क्तिः ९४:
* घृष्णेश्वर-मन्दिरम् - द्वादशज्योतिर्लिङ्गेषु अन्यतमम्
* पैठणनामकं सन्त-एकनाथस्य जन्मस्थलम्
* जायकवाडी-जलबन्ध:जलबन्धः
* औरङ्गाबाद-गह्वरा:गह्वराः
* भोसले गढी
* चान्द मिनार
 
==बाह्यसम्पर्कतन्तुः==
 
==बाह्यसम्पर्कतन्तु:==
*[http://aurangabad.nic.in/newsite/index.htm मण्डल-सङ्केतस्थलम्]
*[http://www.marathivishwakosh.in/index.php?option=com_content&view=article&id=5700&Itemid=2&limitstart=1 मराठी विश्वकोश:]
Line १०५ ⟶ १०६:
*[http://m4maharashtra.com/forum/topic/410 ४]
 
{{Geographic location
{{महाराष्ट्र मण्डलाः}}
|Centre = औरङ्गाबादमण्डलम्
|North = [[जळगावमण्डलम्]]
|Northeast =
|East =[[जालनामण्डलम्]]
|Southeast =
|South =[[अहमदनगरमण्डलम्]]
|Southwest =
|West = [[नाशिकमण्डलम्]]
|Northwest =
}}
 
{{फलकम्:महाराष्ट्रराज्यस्य मण्डलानि}}
 
[[वर्गः:महाराष्ट्रराज्यस्य मण्डलानि]]
"https://sa.wikipedia.org/wiki/औरङ्गाबादमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्