"बीडमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४०:
[[चित्रम्:Ambajogai.jpg|thumb|right|200px|देवी अम्बाजोगाई ]]
 
'''बीडमण्डलं''' ({{lang-mr|बीड जिल्हा}}, {{lang-en|Beed District}}) [[महाराष्ट्रराज्यम्|महाराष्ट्रराज्ये]] स्थितमेकं मण्डलमस्ति | अस्य मण्डलस्य केन्द्रं [[बीड]] इत्येतन्नगरम् | द्वादशज्योतिर्लिङ्गेषु अन्यतमं 'परळी वैजनाथ' इत्येतल्लिङ्गम् अस्मिन्नेव मण्डले अस्ति । स्वामी रामानन्दतीर्थस्य जन्मभूमि:जन्मभूमिः इत्यपि बीडमण्डलस्य प्रसिद्धि:प्रसिद्धिः । यवनाल(ज्वारी)-उत्पादकमण्डलम् इत्यपि अस्य मण्डलस्य प्रसिद्धि:प्रसिद्धिः
 
== इतिहास:इतिहासः ==
 
बीडमण्डलपरिसरस्य इतिहास:इतिहासः पुराणेषु अपि उल्लिखित:उल्लिखितः दृश्यते । [[बीड]] इत्येतन्नगरे स्थितं जटा-शङ्कर-मन्दिरसम्बद्धा रामायणकथा तत्रस्थै:तत्रस्थैः जनै:जनैः कथ्यते । अत:अतः रामायणकालात् मण्डलस्य इतिहास:इतिहासः उपलभ्यते । सातवाहन-कलचुरी-वाकाटक-[[कदम्बवंशः|कदम्ब]]-बहमनीराजानां आधिपत्यमत्रासीत् । [[चालुक्यवंशः|चालुक्यवंशीय]]राजकन्यया चम्पावती इत्यनया अस्य नगरस्य नाम 'चम्पावती' इति निर्धारितमासीत् । अनन्तरम् अल्लाउद्दीन खिल्जी(१२९६-१३१६) इत्यनेन यदा एष:एषः प्रदेश:प्रदेशः जित:जितः तदा अस्य 'बीड' इति नामकरणं कृतम् । मोघलाधिपत्ये राक्षसभुवन, खर्डा इत्यत्र ये युद्धे अभवतां तत:ततः बीडपरिसर:बीडपरिसरः मराठासाम्राज्ये समाविष्ट:समाविष्टः जात:जातःएष:एषः प्रदेश:प्रदेशः स्वातन्त्र्य-पूर्वकाले हैदराबाद-संस्थाने आसीत्, अनन्तरं महाराष्ट्रे विलीनं जातम् ।
 
==भौगोलिकम्==
 
बीडमण्डलं मराठवाडा विभागे स्थितं मण्डलम् । बीडमण्डलस्य विस्तारः १०,६९३ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि [[परभणीमण्डलम्|परभणीमण्डलं]], पश्चिमदिशि [[अहमदनगरमण्डलम्]], उत्तरदिशि [[जालनामण्डलम्]], [[औरङ्गाबादमण्डलम्|औरङ्गाबादमण्डलं]] च, दक्षिणदिशि [[लातूरमण्डलम्]], [[उस्मानाबादमण्डलम्|उस्मानाबादमण्डलं]] च अस्ति । [[गोदावरी नदी]], माञ्जरा, सिन्दफणा, बिन्दुसरा, वाण इत्येता:इत्येताः अस्मिन्मण्डले प्रवहन्त्य:प्रवहन्त्यः प्रमुखनद्य:प्रमुखनद्यः सन्ति ।
 
== कृष्युत्पादनम् ==
 
आमहाराष्ट्रं यथा 'खरीप'(kharif), 'रब्बी'(rabi) इति द्विप्रकारका(वर्षे द्विवारं, ऋतुमनुसृत्य) सस्योत्पादनपद्धति:सस्योत्पादनपद्धतिः अस्ति, तथैव अत्रापि । खरीप-ऋतौ यवनाल:यवनालः (ज्वारी), 'बाजरी', 'तूर', माष:माषः, कार्पास:कार्पासः, कलाय:कलायः इत्यादीनि प्रमुखसस्योत्पादनानि सन्ति । रब्बी-ऋतौ यवनाल:यवनालः (ज्वारी), गोधूम:गोधूमः, चणक:चणकः, कुसुम्भं(करडई) इत्यादीनि प्रमुखसस्योत्पादनानि सन्ति । एतान् विहाय इक्षु:इक्षुः, सूर्यमुखी (Sunflower), बहूनि फलानि च उत्पाद्यन्ते अत्र । बीडमण्डले कृषि:कृषिः वृष्ट्यवलम्बिताऽस्ति ।
 
==जनसङ्ख्या==
पङ्क्तिः ७८:
|}
 
== व्यक्तिविशेषाः ==
== व्यक्तिविशेषा: ==
 
मण्डलेऽस्मिन् नैका:नैकाः विभूतय:विभूतयः अभवन् । गणितज्ञस्य द्वितीयभास्कराचार्यस्य जन्मस्थानमिदम् इति कथ्यते । मराठवाडा-मुक्तिसङ्ग्रामस्य नेता स्वामी रामानन्दतीर्थ:रामानन्दतीर्थः बीडमण्डलनिवासी आसीत् । तस्य नेतृत्वे बीडमण्डलपरिसरजना:बीडमण्डलपरिसरजनाः मराठवाडा मुक्तिसङ्ग्रामे भागम् ऊढवन्त:ऊढवन्तःसन्तकवे:सन्तकवेः दासोपन्त इत्येतस्य जन्मभूमि:जन्मभूमिः अपि इयमेव ।
 
==वीक्षणीयस्थलानि==
पङ्क्तिः ८७:
* परळी-वैजनाथ
* कङ्कलेश्वरमन्दिरम्
* धारूर-दुर्ग:दुर्गः
* अम्बेजोगाई दुर्ग:दुर्गः
* आम्बेजोगाई/अम्बेजोगाई मन्दिरम्
* पाटोदा इत्यत्र रामेश्वरमन्दिरम्
* रामेश्वरमन्दिरम्, पाटोदा
* नायगाव-अभयारण्यम्
* सावरगाव इत्यत्र मच्छिन्द्रनाथस्य समाधिस्थानम्
* मच्छिन्द्रनाथ: इत्यस्य समाधिस्थानम्, सावरगाव
* भगवान् गड
* गहिनीनाथ गड
* खडकवाडी इत्यत्र कानिफनाथ गड, खडकवाडी
* धर्मापुरी गड
* अश्वलिङ्गमन्दिरम्, पिम्पळवण्डी इत्यत्र अश्वलिङ्गमन्दिरम्
* गेवराई इत्यत्र बऱ्हाणपुर, गेवराई
==बाह्यसम्पर्कतन्तुः==
पङ्क्तिः १०४:
* [http://beed.nic.in Beed district official website]
* [http://beedcity.com The Unofficial Website of Beed.]
* [http://marathivishwakosh.in/khandas/khand11/index.php?option=com_content&view=article&id=10461&limitstart=2 मराठी विश्वकोश:विश्वकोशः]
* [http://m4maharashtra.com/forum/topic/413?page=1#post-445 'महाराष्ट्र माझा']
 
 
{{Geographic location
{{महाराष्ट्र मण्डलाः}}
|Centre = बीडमण्डलम्
|North = [[जालनामण्डलम्]], [[औरङ्गाबादमण्डलम्]]
|Northeast =
|East =[[परभणीमण्डलम्]]
|Southeast =
|South =[[लातूरमण्डलम्]], [[उस्मानाबादमण्डलम्]]
|Southwest =
|West = [[अहमदनगरमण्डलम्]]
|Northwest =
}}
 
{{फलकम्:महाराष्ट्रराज्यस्य मण्डलानि}}
 
 
[[वर्गः:महाराष्ट्रराज्यस्य मण्डलानि]]
"https://sa.wikipedia.org/wiki/बीडमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्