"जळगावमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३२:
[[Image:Farm3Chinawal.jpg|right|200px|कदलीफलसस्यानि]]
 
'''जळगावमण्डलं'''({{lang-mr|जळगाव जिल्हा}}, {{lang-en|Jalgaon District}}) [[महाराष्ट्र]]राज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं [[जळगाव]] इत्येतन्नगरम् | जळगावमण्डलं कदलीफल-उपस्कर (spices)-उत्पादनार्थं प्रसिद्धम् । 'खानदेश' इति अस्य मण्डलस्य पूर्वनाम । [[महाराष्ट्रराज्यम्|महाराष्ट्र्र]]राज्यस्य साहित्यक्षेत्रे श्रुतनामिकाया:श्रुतनामिकायाः कवयित्री बहिणाबाई इत्येतस्या:इत्येतस्याः जन्मस्थानमिदम् ।
 
==भौगोलिकम्==
पङ्क्तिः ४०:
== ऐतिहासिकं किञ्चित् ==
 
पुरा मण्डलेऽस्मिन् [[मौर्य साम्राज्यम्|मौर्य]]-[[सातवाहनसाम्राज्यम्|सातवाहन]]-कुषाण-वाकाटक-[[चालुक्यवंशः|चालुक्य]]-[[राष्ट्रकूटवंशः|राष्ट्रकूट]]-यादवराजानाम् आधिपत्यमासीत् । मध्यकाले [[मोघलसाम्राज्‍यम्मोघलसाम्राज्य म्|मोघल]]-मराठा-आङ्ग्लशासकानाम् आधिपत्यमासीत् । स्वातन्त्र्यान्दोलने चाळीसगाव, जळगाव, भुसावळ इत्येतेभ्य:इत्येतेभ्यः उपमण्डलेभ्य:उपमण्डलेभ्यः जनानां सहभाग:सहभागः महत्त्वपूर्ण:महत्त्वपूर्णः आसीत् । धनाजी चौधरी इत्यनेन रक्षकाधिकारिपदं त्यक्त्वा 'कायदेभङ्ग' आन्दोलने भाग:भागः गृहीत:गृहीतः । 'फैजपुर काङ्ग्रेस' नामकम् ऐतिहासिकम् अधिवेशनम् धनाजी चौधरी इत्येतस्य प्रयत्नै:प्रयत्नैः अत्रैव सञ्चालितम् ।
 
== कृषि:कृषिः उद्यमाश्च ==
 
यवनाल:यवनालः(ज्वारी), बाजरी, गोधूम:गोधूमः, कार्पास:कार्पासः, लशुनं, मरीचिका, द्विदलसस्यानि(pulses), सम्बारपदार्था:सम्बारपदार्थाः(spices), कदलीफलं, कलाय:कलायः, चणक:चणकः इत्यादीनि अस्य मण्डलस्य प्रमुखसस्योत्पादनानि सन्ति । कार्पास:कार्पासः तु अस्य मण्डलस्य अर्थव्यवस्थाया:अर्थव्यवस्थायाः महत्त्वपूर्णम् अङ्गम् अस्ति । पर्वतीयवनेषु शाकोटकवृक्षा:शाकोटकवृक्षाः(साग), हरिद्रा, 'शिसव' इति काष्ठप्रकार:काष्ठप्रकारः, खदिर इत्यादय:इत्यादयः वृक्षप्रकारा:वृक्षप्रकाराः सन्ति । वस्त्रोद्यमा:वस्त्रोद्यमाः, खाद्यतैलनिर्माणोद्यमा:खाद्यतैलनिर्माणोद्यमाः, मुद्रणोद्यमा:मुद्रणोद्यमाः इत्यादय:इत्यादयः प्रचलन्ति ।
 
==जनसङ्ख्या==
 
जळगावमण्डलस्य जनसङ्ख्या(२०११) ३६,६७९७९,९३६ अस्ति । अस्मिन् २१,९७,३६५ पुरुषा:पुरुषाः, २०,३५,५५२ महिला:महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर् ३५९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३५९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १४.७१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२२ अस्ति । अत्र साक्षरता ७९.७३% अस्ति ।
 
==उपमण्डलानि==
पङ्क्तिः ७२:
== लोकजीवनम् ==
 
मण्डलेऽस्मिन् 'अहिराणी' इति मराठीभाषाप्रकारं जना:जनाः वदन्ति । अस्यां भाषायां साहित्यनिर्मिति:साहित्यनिर्मितिः अपि भवति ।
मण्डलेऽस्मिन् निवसन्त:निवसन्तः जना:जनाः उत्सवप्रिया:उत्सवप्रियाः । लेवा-पाटीदार-समाज:समाजः अस्मिन् मण्डले बहुसङ्ख्य:बहुसङ्ख्यः दृश्यते । मण्डलेऽस्मिन् गोण्ड, भिल, गावित, पारधी, लमाणी, जोगी, रामोशी-वडार, कोङ्गाडी इत्यादय:इत्यादयः आदिवासिजनजातय:आदिवासिजनजातयः सन्ति । मण्डलेऽस्मिन् 'वाणी' इति वणिक्जाते:वणिक्जातेः प्राचुर्यम् अस्ति । अक्षय्यतृतीयादिने 'आखाजी' उत्सव:उत्सवः, विवाहोत्सवे 'जागरण-गोन्धळ', मुञ्जाभोजनम् इत्यादिकान् उत्सवान् जना:जनाः आचरन्ति । अत्रस्थानां महिलानां विशेषाणि गीतानि सन्ति । साहित्यविशेषेषु गीतेषु महिला:महिलाः आत्मनिवेदनं कुर्वन्ति ।
 
== व्यक्तिविशेषाः ==
== व्यक्तिविशेषा: ==
 
मण्डलेऽस्मिन् नैका:नैकाः विभूतय:विभूतयः अभवन् । साने गुरुजी, बालकवी ठोमरे, माधव ज्युलियन, बहिणाबाई चौधरी, स्वामी-कुवलयानन्द, पद्मश्री ना.धो. महानोर, पद्मश्री भालचन्द्र नेमाडे, भवरलाल जैन इत्यादीनां कार्यक्षेत्रं जन्मस्थलं वा आसीत् इदं मण्डलम् ।
 
==वीक्षणीयस्थलानि==
पङ्क्तिः ८३:
जळगावमण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
 
* श्री-पद्मालय:पद्मालयः
* एरण्डोल, पारोळा इत्यत्र राज्ञी लक्ष्मीबाई इत्यस्या:इत्यस्याः भूमिकोट:भूमिकोटः
* सन्त-सखाराम-महाराजस्य समाधिस्थानम्
* तत्त्वज्ञान-मन्दिरम्
* पाण्डववाडा, एरण्डोल इत्यत्र पर्शियन शिलालेख:शिलालेखः
* उनपदेव, सुनपदेव, नाझरदेव च इत्येतेषु स्थानेषु उष्णजलकुण्डानि
* पाल इत्यत्र मनुदेवी
* ओङ्कारेश्वरमन्दिरम्
* सन्त-मुक्ताबाई मन्दिरम्
* सन्त-चाङ्गदेव मन्दिरम्
 
 
==बाह्यसम्पर्कतन्तुः==
Line १०० ⟶ ९९:
* [http://www.shreeparolabalaji.org Shree Parola Balaji]
* [http://www.bookganga.com/Preview/Preview.aspx?BookId=4981307354411148795&PreviewType=books जळगावमण्डल-पुस्तकम्]
* [http://www.marathivishwakosh.in/index.php?option=com_content&view=article&id=11259 मराठी विश्वकोश:विश्वकोशः]
 
{{Geographic location
|Centre = जळगावमण्डलम्
|North = [[मध्यप्रदेशराज्यम्]]
|Northeast =
|East =[[बुलढाणामण्डलम्]]
|Southeast =
|South =[[जालनामण्डलम्]]
|Southwest =
|West = [[धुळेमण्डलम्]]
|Northwest =
}}
 
{{फलकम्:महाराष्ट्रराज्यस्य मण्डलानि}}
{{महाराष्ट्र मण्डलाः}}
 
[[वर्गः:महाराष्ट्रराज्यस्य मण्डलानि]]
"https://sa.wikipedia.org/wiki/जळगावमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्