"भण्डारामण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २८:
}}
 
[[चित्रम्:Shivni Bandh.jpg|thumb|right|200px|सिवनी जलबन्ध:जलबन्धः]]
 
[[चित्रम्:Bauddha vihaar.jpg|thumb|right|300px|बुद्धविहार:बुद्धविहारः]]
 
[[चित्रम्:Sangadi killa 1.jpg|thumb|right|300px|सहानगड-दुर्ग:दुर्गः]]
 
'''भण्डारामण्डलं''' ({{lang-mr|भंडारा जिल्हा}}, {{lang-en|Bhandara District}}) [[महाराष्ट्र]]राज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं [[भण्डारा]] इत्येतन्नगरम् । तडागप्राचुर्यात् आ[[महाराष्ट्र|महाराष्ट्रं]] प्रसिद्धमिदं मण्डलम् । मण्डलेऽस्मिन् खनिजसम्पत्ते:खनिजसम्पत्तेः, वनसम्पत्ते:वनसम्पत्तेः अपि प्राचुर्यमस्ति ।
 
== भौगोलिकम् ==
 
भण्डारामण्डलस्य विस्तारः ३,६४८ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि [[गोन्दियामण्डलम्|गोन्दियामण्डलं]], पश्चिमदिशि [[नागपुरमण्डलम्]], उत्तरदिशि [[मध्यप्रदेशराज्यम्|मध्यप्रदेशराज्यं]], दक्षिणदिशि [[गडचिरोलीमण्डलम्]] अस्ति । अस्मिन् मण्डले [[वैनगङ्गा]], बावनथरी, वाघ इत्येता:इत्येताः नद्य:नद्यः प्रवहन्ति । वैनगङ्गानद्या:वैनगङ्गानद्याः तटे मण्डलमिदं तिष्ठति । मण्डलस्य वायव्य-पूर्वदिशो:पूर्वदिशोः पर्वतप्रदेश:पर्वतप्रदेशः वर्तते । मण्डलेऽस्मिन् विषमवातावरणं भवति । मण्डलेऽस्मिन् १४७ से.मी.वार्षिकवृष्टिपात:वार्षिकवृष्टिपातः भवति ।
 
== ऐतिहासिकं किञ्चित् ==
 
'भन्नारा' इत्यस्मात् पदात् अस्य मण्डलस्य नाम भण्डारा इति । [[बिलासपुर]]-उपमण्डलस्य रत्नपुर इत्यत्र लब्धात् शिलालेखात् ज्ञायते यत् ११ शतके अपि भण्डारापरिसर:भण्डारापरिसरः महत्त्वपूर्ण:महत्त्वपूर्णः आसीत् । 'लाञ्जी' इत्यस्मात् स्थानात् 'लाञ्जी'राजा अस्य प्रदेशस्य शासनं करोति स्म । १९६० तमे वर्षे [[संयुक्तमहाराष्ट्रान्दोलनम्|महाराष्ट्रनिर्माणसमये]] अस्य परिसरस्य समावेश:समावेशः [[महाराष्ट्र]]राज्यस्य [[गोन्दियामण्डलम्|गोन्दियामण्डले]] आसीत् । अन्तत:अन्ततः १९९९ तमे वर्षे [[भण्डारामण्डलम्|भण्डारा]], [[गोन्दियामण्डलम्|गोन्दिया]] इतीमे पृथक्-मण्डलत्वेन स्थापिते ।
 
==जनसङ्ख्या==
 
भण्डारामण्डलस्य जनसङ्ख्या(२०११‌) १२,००,३३४ अस्ति । अस्मिन् ६,०५,५२० पुरुषा:पुरुषाः, ५,९४,८१४ महिला:महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते क्षेत्रे २९४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २९४ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ११.२३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९८४ अस्ति । अत्र साक्षरता ८५.१४% अस्ति ।
 
== कृषि:कृषिः उद्यमाश्च ==
 
तण्डुल:तण्डुलः, गोधूम:गोधूमः, यवनाल:यवनालः(ज्वारी), चणक:चणकः, 'तूर', कलाय:कलायः, द्विदलसस्यम् इत्यादीनि अस्य मण्डलस्य प्रमुखसस्योत्पादनानि सन्ति । 'चिन्नोर', 'दुभराज', 'कालिकाम्मोड' इत्यादय:इत्यादयः अत्रस्थाः तण्डुलस्य उपजातय:उपजातयः आमहाराष्ट्रं प्रसिद्धा:प्रसिद्धाः । नदीनां, तडागानां च प्राचुर्यात् मत्स्यव्यवसायस्य प्रगति:प्रगतिः जायमाना अस्ति । कृषिसम्बद्धानि कार्याणि जना:जनाः कुर्वन्ति । वनप्रदेशे शाकोटवृक्षा:शाकोटवृक्षाः, 'शिसव', 'तेन्दू', 'धावडा', 'मोह', 'तिवस', 'खैर' इत्यादय:इत्यादयः काष्ठवृक्षा:काष्ठवृक्षाः उपलभ्यन्ते । मण्डलेऽस्मिन् 'Manganese', लोह:लोहः इत्यादय:इत्यादयः खनिजसम्पत्तय:खनिजसम्पत्तयः उपलभ्यन्ते । विद्युच्छक्त्युत्पादनं, खनिजशुद्धिकरणं, लाक्षा-'तपकीर'-काच-प्लास्टिक-कर्गजनिर्माणोद्यमा:कर्गजनिर्माणोद्यमाः प्रचलन्ति अत्र । पित्तलभाजनानां निर्माणार्थं पुराणकालात् इदं मण्डलं प्रसिद्धम् इति कथ्यते । सर्वेषु व्यवसायक्षेत्रेषु 'सहकार'स्य प्रभाव:प्रभावः दृश्यते ।
 
==उपमण्डलानि==
पङ्क्तिः ६६:
== लोकजीवनम् ==
 
जनानां भोजने ओदनं, 'चूर्ण'(उपसेचनं), 'भाकरी', सूप:सूपः, शाकम् इत्येतेषां समावेश:समावेशः भवति । शमाया:शमायाः(जवस) तैलस्य उपयोगं जना:जनाः पाचने कुर्वन्ति ।
मण्डलेऽस्मिन् कृषीवलानां, कर्मकराणां च प्रमाणं प्रायश:प्रायशः समानं वर्तते । मण्डलेऽस्मिन् मराठी भाषया सह हिन्दी, 'गोण्डी', 'पोवारी', उर्दु, 'कोष्ठी', 'कालारी' इत्यादया:इत्यादयाः भाषा:भाषाः व्यवहारे प्रचलन्ति । आदिवासिजनानां विशिष्टा संस्कृति:संस्कृतिः प्रवर्तते अत्र । 'गोवारी'जना:जनाः दीपावल्यां 'मुतूया' इत्येतस्याः देवताया:देवतायाः मन्दिरसमीपं गत्वा पशून् बद्ध्वा ढोलवादनेन सह नृत्यन्ति । कृषिभूमौ 'सेवा' इति देवताया:देवतायाः स्थापनाम् एते जना:जनाः कुर्वन्ति । प्रत्येकस्मिन् गृहे 'धुला'देवताया:देवतायाः पूजनं भवति । मण्डलेऽस्मिन् 'गवळी'-आभीरजनानां प्राचुर्यं दृश्यते ।
 
== वीक्षणीयस्थलानि ==
 
* अड्यार इत्यत्र हनुमानमन्दिरम्
* चान्दपुर इत्यत्र चान्दपुर-तडाग:तडागः
* आमगाव इत्यत्र जलसिञ्चनप्रकल्प:जलसिञ्चनप्रकल्पः
* दरेकसा इत्यत्र गह्वर:गह्वरः
* सिवनी जलबन्ध:जलबन्धः
* आन्धळगाव
* बावन्थडी
* चौण्डेश्वरीदेवी
* पावनी कोट:कोटः, अम्बागड दुर्ग:दुर्गः, सहानगड दुर्ग:दुर्गः, चान्दपुर कोट:कोटः
* सिन्धपुरी इत्यत्र बौद्धविहार:बौद्धविहारः
* कोराम्भी देवी
 
==बाह्यसम्पर्कतन्तुः==
 
* [http://bhandara.nic.in/ Bhandara district website]
* [http://www.marathivishwakosh.in/khandas/khand12/index.php?option=com_content&view=article&id=9908&limitstart=5 मराठी विश्वकोश:विश्वकोशः]
* http://bhandara.gov.in/
 
{{Geographic location
{{महाराष्ट्र मण्डलाः}}
|Centre = भण्डारामण्डलम्
|North = [[मध्यप्रदेशराज्यम्]]
|Northeast =
|East =[[गोन्दियामण्डलम्]]
|Southeast =
|South =[[गडचिरोलीमण्डलम्]]
|Southwest =
|West = [[नागपुरमण्डलम्]]
|Northwest =
}}
 
{{फलकम्:महाराष्ट्रराज्यस्य मण्डलानि}}
 
 
"https://sa.wikipedia.org/wiki/भण्डारामण्डलम्" इत्यस्माद् प्रतिप्राप्तम्