"चन्द्रशेखर वेङ्कटरामन्" इत्यस्य संस्करणे भेदः

(edited with ProveIt)
पङ्क्तिः ३७:
एषः क्रि.श. १९४८तमे वर्षे सेवायाः निवृत्तः रामन्शोधसंस्थानम् इति सङ्घटनं [[बेङ्गळूरु]]नगरे संस्थाप्य तत्र शोधरतः अभवत् । क्रि.श. १९५४तमे वर्ष् [[भारतसर्वकारः|भारतसर्वकारेण]] [[भारतरत्नम्]] इति प्रशस्त्या भूषितः । क्रि.श. १९५७तमे वर्षे लेनिन् शान्तिपुरस्कारः अपि अस्य कण्ठं समलङ्करॊत् ।
 
==टिप्पणिः==
==बाह्नानुबन्धाः==
{{reflist}}
* [http://almaz.com/nobel/physics/1930a.html नोबल-पुरस्कारसंदर्भः]
"https://sa.wikipedia.org/wiki/चन्द्रशेखर_वेङ्कटरामन्" इत्यस्माद् प्रतिप्राप्तम्