"वैश्विकस्थितिसूचकपद्धतिः" इत्यस्य संस्करणे भेदः

(edited with ProveIt)
No edit summary
पङ्क्तिः ५९:
===नागरिकोपयोगाः===
वैश्विकस्थितिसूचकव्यवस्थया प्राप्यमाणस्य स्थान-चलन(वेग)-समयादयः प्रायशः सर्वासु व्यवस्थासु उपयुज्यन्ते । ए टि एम् यन्त्रव्यवस्था, दिक्सूचिव्यवस्था, भूखण्डचलनम् इत्यादिषु उपयुज्यते । सि डि एम् ए चरदूरवाणितन्त्रज्ञानेषु समानसमयस्य प्राप्त्यै अस्याः उपयोगः क्रियते । पाश्चात्यदेशेषु समरेखायां कर्षणाय अपि क्षेत्रेषु अस्याः व्यवस्थायाः उपयोगः क्रियते । अस्याः उपयोगः अपरिमितः विद्यते ।
==टिप्पणी==
{{reflist}}
==बाह्यसम्पर्कतन्तवः==
* [http://www.schriever.af.mil/GPS/ वैश्विकस्थितिसूचकपद्धतेः कार्यनिर्वहणकेन्द्रम्]
"https://sa.wikipedia.org/wiki/वैश्विकस्थितिसूचकपद्धतिः" इत्यस्माद् प्रतिप्राप्तम्