"आफ्रिकाखण्डः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{Infobox Continent
[[Image:AfricaCIA-HiRes.jpg|thumb|240px|आफ्रिकायाः मानचित्रम्]]
|title = आफ्रीका
|image = [[File:Africa (orthographic projection).svg|200px]]
|area = {{convert|30,221,532|km2|sqmi|abbr=on}}[[List of continents by area|2nd]]
|population = 1.1 billion(2013, [[List of continents by population|2nd]])
|density = 30.51/km<sup>2</sup> (about 80/sq mi)
|demonym = [[African]]
|countries = 54 (and 2 disputed)
|list_countries = List of sovereign states and dependent territories in Africa
|dependencies = External (3)
{{Collapsible list
| list_style = text-align:left;
| 1 = [[Mayotte]] | 2 = [[Réunion]] | 3 = [[Saint Helena, Ascension and Tristan da Cunha]]
}}
Internal (4)
{{Collapsible list
| list_style = text-align:left;
| 1 = [[Canary Islands]] | 2 = [[Ceuta]]
| 3 = [[Madeira Islands]] | 4 = [[Melilla]]
}}
|languages = [[Languages of Africa|List of languages]]
|time = [[UTC-1]] to [[UTC+4]]
|cities = [[List of metropolitan areas in Africa]]<br>[[List of cities in Africa]]<br>{{flagicon|Nigeria}} [[Lagos]]<br>{{flagicon|Egypt}} [[Cairo]]<br>{{flagicon|Democratic Republic of the Congo}}{{flagicon|Republic of the Congo}} [[Kinshasa]]-[[Brazzaville]]<br>{{flagicon|South Africa}} [[Johannesburg]]<br>{{flagicon|Somalia}} [[Mogadishu]]<br>{{flagicon|Sudan}} [[Khartoum]]-[[Omdurman]]<br>{{flagicon|Tanzania}} [[Dar es Salaam]]<br>{{flagicon|Egypt}} [[Alexandria]]<br>{{flagicon|Ivory Coast}} [[Abidjan]]<br>{{flagicon|Morocco}} [[Casablanca]]
}}
 
==पृष्ठभूमिका==
बहोः कालतः '''अन्धकारखण्डः''' इति प्रसिद्धः अयम् आफ्रिकाखण्डः अद्यत्वे अपि अन्ये खण्डाः इव आधुनिकप्रगतिं न प्राप्नोत् । बहु विशालतया व्याप्ता 'सहरामरुभूमिः', समुद्रतरङ्गैः निरन्तरं ताड्यमानं समुद्रतीरम् अनानुकूलाः नद्यः नौकाश्च अस्याः परिस्थितेः कारणीभूतानि स्युः । विशेषः नाम '''आस्ट्रालोपिथेकस्'''नामकस्य मनुष्यसदृशप्राणिनः अवशेषाः अस्य खण्डस्य छिद्रखातासु (इथियोपिया, कीन्या, ताञ्जानिया इत्यादिषु प्रदेशेषु) प्राप्ताः । अत्र मानवस्य समीपबन्धोः 'होमो एरेक्टस्' इत्येतस्य साक्ष्यं लभ्यते । अयमेव २५,००० वर्षाणाम् अनन्तरं '''होमो सेपियन्''' जातः । मध्यकालीने क्रैस्तधर्मयुद्धसमये अरबजनैः उत्तराफ्रिकाविषयः क्रमशः ज्ञातः । १५ शतमाने पोर्चुगल्-राजकुमारस्य प्रिन्स् हेन्रेः समुद्रयानप्रयत्नैः आफ्रिकाविषये अधिकं ज्ञानं प्राप्तम् । आफ्रिका विशेषप्राणिभिः पक्षिभिः खनिजैः युक्तः विपरीतवातावरणैः युक्तः वनवासिभिः युक्तः भूभागः विद्यते ।
Line ७ ⟶ ३१:
सन्ति ।
==वृष्टिः औष्ण्यञ्च==
[[Image:AfricaCIA-HiRes.jpg|thumb|240px|left|आफ्रिकायाः मानचित्रम्]]
१५ अक्षांशतः (उत्तरगोलार्धे) उत्तरभागे वृष्टिः नास्ति । मोरोक्को, अल्जीरिया, ट्युनिसियप्रदेशमात्रे २५०-१००० मि मि परिमिता वृष्टिः भवति । १५ अक्षांशतः दक्षिणभागेषु सर्वत्र वृष्टिः भवति । किन्तु सोमालिया, नमीबिया, अङ्गोलाकरावलीप्रदेशेषु सम्पूर्णशुष्कता दृश्यते । बाञ्जुल्तः किंषासां यावत् १००० मि मी अपेक्षया अधिका वृष्टिः भवति । फ्रीटौन्, मून्रोविया, लिब्रेविलेप्रदेशेषु वृष्टिः ३००० मि मी अपेक्षया अधिका भवति । अस्मिन् भागे समभाजकवृत्तस्य नित्यहरिद्वर्णयुक्तारण्यानि विद्यन्ते । दक्षिणाफ्रिकायाः पश्चिमभागे वृष्टिः २५० मि मी अपेक्षया न्यूना । अस्मिन् खण्डे तद्विरिद्धऋतवः समानकाले भवन्ति । जनवरिमासे उत्तरभागे शैत्यकालः यदा स्यात् तदा दक्षिणभागे औष्ण्यं भवति २५<sup>०</sup> सेल्शियस्मितम् । जुलैमासे सहाराप्रदेशे औष्ण्यं भवति ३५<sup>०</sup> सेल्शियस् अपेक्षया अधिकम् । सस्यानि न विद्यन्ते इत्यतः इदं वातावरणम् असहनीयं वर्तते । अस्मिन् काले दक्षिणाफ्रिकायाम् औष्ण्यं १०<sup>०</sup> अपेक्षया न्यूनं भवति । जनवरिमासे मोरोक्कोप्रदेशः नितरां शीतलतायुक्तः भवति -५<sup>०</sup> सेल्शियस्मितमं भवति ।
===सागरप्रवाहः===
"https://sa.wikipedia.org/wiki/आफ्रिकाखण्डः" इत्यस्माद् प्रतिप्राप्तम्