"अन्ताराष्ट्रीय-खगोलीय-सङ्घः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{Infobox organization
[[File:Iau wb.jpg|thumb|अंतर्राष्ट्रीयखगोलीयसङ्घस्य सङ्केतः]]
| name = अन्ताराष्ट्रीय खगोलीय सङ्घः
| image = IAU logo.svg
| size = 150px
| headquarters = [[Paris|पारिस्]], [[France|फ्रान्स्]]
| membership_type = Member states
| membership = {{nowrap|10,871 individual members}} <br /> 73 national members
| leader_title = [[President]]
| leader_name = राबर्ट् विलियम्स्
| leader_title2 = {{nowrap|[[General Secretary]]}}
| leader_name2 = Ian F. Corbett
| formation = 1919
| website = {{URL|www.iau.org}}
}}
'''अन्ताराष्ट्रियखगोलीयसङ्घः''' (अ॰ख॰स॰) कश्चन व्यवसायिक[[खगोलशास्त्रज्ञ|खगोलशास्त्रज्ञा]]नां सङ्घटनम्। अस्य केन्द्रीयकार्यालयः फ़्रांसदेशस्य [[पैरिस]]नगरे अवस्थितः। सङ्घः खगोलशास्त्रस्य क्षेत्रे अनुसन्धानार्थम् अध्ययनार्थम् अन्ताराष्ट्रियस्तरे प्रोत्साहननाय निर्मितोस्ति। यदा ब्रह्माण्डे नूतनं वस्तु दृष्टिगोचरतां प्राप्नोति तदा अ॰ख॰स॰ इत्येतत् सङ्घटनम् एव तस्य नामाकरणं करोति यद् अग्रे अन्ताराष्ट्रियस्तरे मान्यतां प्राप्नोति।
 
अन्ताराष्ट्रियखगोलीयसङ्घाय [[अंग्रेज़ी]] इति भाषया "इंटरनैशनल ऐस्ट्रोनॉमिकल यूनियन्" (International Astronomical Union या IAU) तथा [[फ़्रांसिसी भाषा|फ़्रांसिसी]] इति भाषया "युनियन् आस्त्रोनोमीक ऐंतेरनास्योनाल" (Union astronomique internationale) इति कथ्यते।
 
==बाह्यसम्पर्कतन्तुः==
*{{Official website|अन्ताराष्ट्रीय खगोलीय सङ्घः}}
*[http://www.astronomy2006.com/ जनरल् असेम्ब्ली]
*[http://www.astronomy2009.com.br/index.html २००९ असेम्ब्ली]
*[http://www.astronomy2012.com/ २८तम जनरल् असेम्ब्ली]
 
[[वर्गः:खगोलशास्त्रम्|अन्ताराष्ट्रीय-खगोलीय-सङ्घः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:विषयः वर्धनीयः]]
"https://sa.wikipedia.org/wiki/अन्ताराष्ट्रीय-खगोलीय-सङ्घः" इत्यस्माद् प्रतिप्राप्तम्