"अन्धता" इत्यस्य संस्करणे भेदः

(लघु) added Category:रोगाः using HotCat
No edit summary
पङ्क्तिः १:
{{Infobox disease
{{Wikify|date=सप्तम्बर् २०११}}
| Name = अन्धता
| ICD10 = {{ICD10|H|54|0|h|53}}, {{ICD10|H|54|1|h|53}}, {{ICD10|H|54|4|h|53}}
| ICD9 = {{ICD9|369}}
| Image = Long cane.jpg
| Caption = एकः श्वेतः इक्षुः
| Width = 100
| ICDO =
| OMIM =
| DiseasesDB = 28256
| MedlinePlus =
| eMedicineSubj =
| eMedicineTopic =
}}
[[चित्रम्:Caoguia2006.jpg|thumb|300px|left|अन्धः शुनकेन नीतः अस्ति]]
द्रष्टुम् असमर्थता एव '''अन्धता''' इति कथ्यते। केचन जनाः द्रष्टुं शक्नुवन्ति परम् अव्यक्तेन एव। व्याधयः क्षताः दुर्भोजनं वा अन्धताया: हेतवः। केचन जनाः उपपादेभ्यः अन्धाः । परम् अन्ये जननात् अन्धाः। केचन जनाः वर्णान्धाः सन्ति। ते विश्वस्य विविधान् वर्णान् द्रष्टुं न शक्नुवन्ति। अन्धाः ब्रैल्-लिपिम् पठितुम् समर्थाः। कुक्कुराः तान् नयन्ति। हेलेन् केल्लर्, लूयी ब्रैल् च यशस्विनौ अन्धौ स्तः।
 
==बाह्यसम्पर्कतन्तुः==
{{Orphan|date=सप्तम्बर् २०११}}
* {{dmoz|Health/Conditions_and_Diseases/Eye_Disorders/Blindness अन्धता}}
* [http://www.nyise.org/blind.htm न्यू यार्क् इन्स्टिट्यूट्]
 
[[वर्गः:रोगाः]]
द्रष्टुम् असमर्थता एव '''अन्धता''' इति कथ्यते। केचन जनाः द्रष्टुं शक्नुवन्ति परम् अव्यक्तेन एव। व्याधयः क्षताः दुर्भोजनं वा अन्धताया: हेतवः। केचन जनाः उपपादेभ्यः अन्धाः । परम् अन्ये जननात् अन्धाः। केचन जनाः वर्णान्धाः सन्ति। ते विश्वस्य विविधान् वर्णान् द्रष्टुं न शक्नुवन्ति। अन्धाः ब्रैल्-लिपिम् पठितुम् समर्थाः। कुक्कुराः तान् नयन्ति। हेलेन् केल्लर्, लूयी ब्रैल् च यशस्विनौ अन्धौ स्तः।
 
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:रोगाः]]
"https://sa.wikipedia.org/wiki/अन्धता" इत्यस्माद् प्रतिप्राप्तम्