"१ जनवरी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
* १९४९ - [[काश्मीर]]-राज्ये [[संयुक्तराष्ट्रसङ्घः|संयुक्तराष्ट्रसङ्घ]]द्वारा मध्यरात्रौ [[भारतपाकयुद्धम्|भारत-पाक-युद्धस्य]] विरामः उद्घोषितः ।
* १९७८ - [[भारतीयवायुसेना|वायुसेना]]याः एकं विमानं ८५५ बोईङ्ग ७४७ ([[:en:Boeing 747|Boeing 747]]) यान्त्रिकक्षत्याः, चालकस्य दोषेण च [[मुम्बई]]-महानगरसमीपं अकस्मात्ग्रस्तम् अभवत् । तस्मिन् व्यपघाते २१३ यात्रिणः अमरन् ।
* ૧૯૮૩१९८३ - [[आर्पानेट]] इत्यस्य ([[:en:ARPANET|ARPANET]]) औपचारितरीत्या [[इण्टरनेट]]-त्वेन रूपान्तरणम् अभवत् । ([[:en:Internet|Internet]])
* ૧૯૮૫१९८५ - [[अन्तर्जाल]]स्य डोमन-नाम-प्रणाल्याः ([[:en:Domain Name System|Domain Name System]]) आरम्भः अभवत् ।
* ૧૯૯૫१९९५ - [[विश्वव्यापारसङ्घटनम्]] ([[:en:World Trade Organization|World Trade Organization (WTO)]]) इत्यस्य रचना अभवत् ।
*
 
पङ्क्तिः १७:
* १८९२ - [[महादेवभाई देसाई]], [[मोहनदास करमचन्द गान्धी]] इत्यस्य मानसपुत्रः एषः ।
* १९८४ - [[सत्येन्द्र नाथ बसु]], भारतीयगणिकशास्त्री (मृ. १९७४)
* ૧૯૪૩१९४३ - [[रघुनाथ अनन्त माशेलकर]] ([[:en:Raghunath Anant Mashelkar|Raghunath Anant Mashelkar]]), [[भारतम्|भारतीयः]] [[वैज्ञानिकः]] ।
* १९५१ - [[नाना पाटेकर]], [[चल्लचित्रम्]] अभिनेता, नाट्यकलाकारः ।
* १९७५ - [[सोनाली बेन्द्रे]], भारतीया अभिनेत्री ।
पङ्क्तिः ३४:
== बाह्यानुबन्धाः ==
 
* [http://news.bbc.co.uk/onthisday/hi/dates/stories/january/1/ બીबी.બીबी.સીसी.(BBC): આજનો દિવસअद्यतनदिवसः]
 
 
"https://sa.wikipedia.org/wiki/१_जनवरी" इत्यस्माद् प्रतिप्राप्तम्