"अन्नप्राशनसंस्कारः" इत्यस्य संस्करणे भेदः

== व्युत्पत्तिः == अन्नस्य प्राशनं भोजनं यस्मिन... नवीनं पृष्ठं निर्मितमस्ति
पङ्क्तिः १:
== व्युत्पत्तिः ==
[[Image:AnnaPrashan (Anna Prashan) - Hindu First Rice Eating Ceremony.JPG|150px|thumb|right|अन्नप्राशनस्य चित्रम्]]
अन्नस्य प्राशनं भोजनं यस्मिन् तत्। अन्न + प्र + अश + भावे ल्युट्।
अन्नं प्राश्यते येन कर्मणा तदन्नप्राशनम् । षष्ठे मासि अथवा कुलधर्मत्वेन माङ्गल्यकालविशेषे मासेऽन्नप्राशनं करणीयमिति मनुना प्रोक्तम् । 'षष्ठे मासेऽन्नप्राशनम्' इति पारशगृह्यसूत्रम् । घृतोदनं तेजस्कामः दधिमधु घृतमिश्रमन्नं प्राशयेत्' इति आश्वलायनगृह्यसूत्रम् । सामान्यतः दधिमधुघृतमिश्रितमन्नं शिशवेऽन्नप्राशनाय प्रदीयते । काठकगृह्यसूत्रानुसारेण शिशोः दन्तजननानन्तरमन्नप्राशनं विधेयम् । तस्मिन् दिवसे सिध्दं सुमिष्टं चान्नमिष्टदेवेभ्यः उत्सर्गीकृत्य पिता पुत्रं मन्त्रपाठपूर्वकं भोजयेत् ।<br />
 
== अर्थाः ==
षष्ठे मासि अष्टमे वा बालकस्य पञ्चमे मासि सप्तमे वा बालिकायाः प्रथमान्नभक्षणरूपसंस्कारः।<br>'''अवलम्बः''' स्मृतिः॥<br><br> तस्य क्रमः। शोभनदिने कृतस्नानः कृतवृद्धिश्राद्धः पिता शुचिनामानमगि्न ंसंस्थाप्य<br>विरूपाक्षजपान्तां कुशण्डिकां समाप्य प्रकृतकर्मारम्भे प्रादेशप्रमाणां घृताक्तां समिधं तूष्णीमग्नौ<br>हुत्वा महाव्याहृतिहोमं कुर्यात्। ततः आज्येन तत्तन्मन्त्र्ौ पञ्चाहुतीर्जुहुयात्। ततः पञ्चप्राणानां होमः।<br>ततो महाव्याहृतिहोमं कृत्वा प्रादेशप्रमाणां घृताक्तां समिधं तूष्णीमग्नौ हुत्वा प्रकृतं कर्म समाप्य<br>उदीच्यं शाट्यायन होमादिवामदेव्यगानान्तं कर्म निर्वर्त्य मन्त्र्ोण कुमारस्य मुखे अन्नं दद्यात्।<br>ततः कर्मकारयितृब्राह्मणाय दक्षिणां दद्यात्।<br>'''अवलम्बः''' भवदेवभट्टः॥ तस्य विहितदिनादि यथा-<br><br>
 
== उद्धरणम् ==
==बाह्यसंपर्कः==
"ततोऽन्नप्राशनं षष्ठे मासि कार्यं यथाविधि।<br>अष्टमे वाथ कर्तव्यं यद्वेष्टं मङ्गलं कुले"॥<br>षष्ठ इति मुख्यः कल्प प्रागुक्तन्यायात्। कृत्यचिन्तामणौ।<br>"अन्नस्य प्राशनं कार्यं मासि षष्ठेऽष्टमे बुधैः।<br>स्त्रीणान्तु पञ्चमे मासि सप्तमे प्रजगौ मुनिः॥<br>द्वादशीसप्तमीनन्दारिक्तासु पञ्चपर्वसु।<br>बलमायुर्यशो हन्यात् शिशूनामन्नभक्षणम्"॥<br>भुजबलभीमे।<br>"षष्ठे मासि निशाकरे शुभकरे रिक्तेतरे वा तिथौ<br>सौम्यादित्यसितेन्दुजीवदिवसे पक्षे च कृष्णेतरे।<br>प्राजेशादिति पौष्णवैष्णवयुगैर्हस्तादिषट्कोत्तरै-<br>राग्नेयाप्पतिपित्र्यभैश्च नितरामन्नादिभक्षं शुभम्"॥<br>युगैरिति प्राजेशादौ प्रत्येकं सम्बध्यते। तथात्रापि तिथ्यादिविद्धमृक्षं-विवर्जयेत्।<br>"वृषद्वन्द्वधनुर्म्मीनकन्यालग्नेऽन्नभक्षणम्।<br>त्रिकोणाष्टकयूकान्त्यग्रहा यद्वत्तथाफलम्॥<br>दुष्टः शशधरो लग्नात् षष्ठाष्टस्थोऽन्नभक्षणे"।<br>मार्कण्डेयः।<br>"देवता पुरतस्तस्य पितुरङ्कगतस्य च।<br>अलङ्कृतस्य दातव्यमन्नं पात्र्ो च काञ्चने॥<br>मध्वाज्यकनकोपेतं प्राशयेत् पायसं ततः।<br>कृतप्राशनमुत् सङ्गे मातुर्बालन्तु तं न्यसेत्॥<br>देवाग्रतोऽथ विन्यस्य शिल्पभाण्डानि सर्वशः।<br>शास्त्राणि चैव शस्त्राणि ततः पश्येत्तु लक्षणम्॥<br>प्रथमं यत् स्पृशेद्बालः शिल्पभाण्डं स्वयं तथा।<br>जीविका तस्य बालस्य तेनैव तु भविष्यति"॥<br>'''अवलम्बः''' ज्योतिस्तत्त्वम्॥<br><br>
* [http://www.panditjiusa.com/Annaprashan_Vidhi.htm Annaprashan Vidhi]
 
* [http://narasimhan.com/SK/Culture/heritage/cer_anna.htm Annaprashan]
==विधिः ==
* [http://www.hinduculture.info HinduCulture]
मदनरत्ने नारदः -
[[वर्गः:षोडशसंस्काराः]]
 
[[वर्गः:विषयः वर्धनीयः]]
षष्ठे वाप्यष्टमे मासि पुंसां स्त्रीणां तु पंचमे । सप्तमे मासि वा कार्यं नवान्नप्राशनं शिशोः ॥
[[वर्गः:सारमञ्जूषा योजनीया]]
 
[[वर्गः:हिन्दू संस्काराः]]
===तत्प्रयोगः ===
पिता सपत्नीकः कृताभ्यंगस्नानः आचम्य देशकालौ स्मृत्वा ममास्य शिशोर्बींजगर्भसमुद्भवैनोविनाशद्वारा बलायुर्वर्चोभिवृद्ध्यर्थं अन्नप्राशनाख्यं कर्म करिष्ये । ( अत्रैव सह तंत्रेण निष्क्रमणोपवेशनकरणपक्षे पूर्वमुभयोः पूर्वोक्तसंकल्पौ कृत्वा ततोऽन्नप्राशनसंकल्पः ) तदंगतयादौ गणपतिपूजनं पुण्याहवाचनं मातृकापूजनं नांदीश्राद्धं च करिष्ये इति संकल्प्य गणेशपूजनादिनांदीश्राद्धांतं कृत्वा पीठे प्रतिमासु पूगीफलेषु वा नाममंत्रैर्देवताः स्थापयेत् ।
 
यथा - इंद्राय नमः इंद्रमावाहयामि । ( एवमग्रेपि ) अग्नये न० यमाय न० निऋतये० वरुणाय न० वायवे० सोमाय० ईशानाय० आकाशाय० भूम्यै० चंद्राय० सूर्याय० वासुदेवाय० गगनाय० वराहाय० पृथिव्यै नमः पृथिवीमावाहयामि एवं संस्थाप्य तथैव तत्र - ब्रह्मणे न० शंकराय न० विष्णवे० कुलदेवतायै० प्राच्यै० अग्नेय्यै० दक्षिणायै० नैऋत्यै० प्रतीच्यै० वायव्यै० उदीच्यै० ईशान्यै न० । इत्यावाह्य इंद्राद्यावाहितदेवताभ्यो नमः इति षोडशोपचारैः संपूज्य पूर्वोक्तप्रकारेण शंखादिमंगलनिस्वनैः सूर्याद्यवलोकनादिप्रार्थनाश्लोकपठनांतं निष्क्रमणकर्म कृत्वा ततो देवताग्रे शिशूपवेशनकर्म प्रागुक्तप्रयोगप्रकारेण कृत्वा अन्नप्राशनं कुर्यात् । अत्र होमः कृताकृतः । होमपक्षे उपवेशनकर्म कृत्वा अद्येत्यादि० अस्य शिशोः अन्नप्राशनहोमं कर्तुं स्थंडिलादि करिष्ये इति संकल्प्य स्थंडिले शुचिनामानमग्निं प्रतिष्ठाप्यान्वादध्यात् । समिव्दृयमादाय देशकालौ स्मृत्वा क्रियमाणे अन्नप्राशनहोमे देवतापरिग्रहार्थमित्यादि चक्षुष्यंतमुक्त्वा अत्र प्रधानं - अग्निं इंद्रं प्रजापतिं विश्वेदेवान् ब्रह्माणं च एता देवता एकैकयाऽऽज्याहुत्या यक्ष्ये शेषेणेत्यादि होमं सामाप्यान्नं प्राशयेत् । तद्यथा - देवतापुरस्तस्य धात्र्युत्संगगतस्यालंकृतस्य शिशोः प्राड्मुखस्थं कांचने नवे कांस्यपात्रे वा दधिमधुघृतमिश्रमन्नं गृहीत्वा सुवर्णहस्तोऽन्नपात्रात् किंचिदादाय प्राशनं कारयेत् । तत्र मंत्रः - नमोस्त्वन्नपते तुभ्यमस्य बालस्य संततम् । तेजः पुष्टिं श्रियं चान्नं देह्यारोग्यायुषी बलम् ॥ इति मंत्रेण प्राशयित्वा तांबूलं दत्त्वा तदग्रे रत्नमणिभाजन - हेमभाजन - पुस्तक - शस्त्र - वस्त्र - शिल्पादीनि निधाय यब्दालः स्वेच्छया स्पृशेत्साऽस्य जीविकेति परीक्षेत् । ततो द्विजान्संपूज्य दक्षिणां दत्त्वाऽऽशिषो गृहीत्वा यथाशक्ति ब्राह्मणेभ्यः आमान्नानि दत्त्वा कर्मेश्वरार्पणं कृत्वा सुह्रद्युतो भुंजीत ॥
 
॥ इति कृत्यदिवाकरेऽन्नप्राशनप्रयोगः ॥
"https://sa.wikipedia.org/wiki/अन्नप्राशनसंस्कारः" इत्यस्माद् प्रतिप्राप्तम्