"अरिस्टाटल्" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
No edit summary
पङ्क्तिः २८:
 
क्रि.पू.३२३तमे वर्षे चक्रवर्ती अलेक्साण्डरः "ब्याबिलान्” इति प्रदेशे मरणम् अवाप्नोत् । तदा शिष्यस्य मरणवार्तां ज्ञात्वा, स्वस्य प्राणानाम् अपायम् अवलोक्य "काल्सिस्” इति प्रदेशं प्रति पलायनम् अकरोत् । तदनन्तरवर्षे एव ६३तमे वयसि क्रि.पू.३२२तमे वर्षे अरिस्टाटल् दिवं गतः । विश्वस्य इतिहासे एव "आश्चर्यकरः गुरुः” इति कीर्तिं प्राप्तवान् अस्ति अरिस्टाटल् ।
 
==बाह्यसम्पर्कतन्तुः==
* [http://philpapers.org/browse/aristotle अरिस्टाटल्]
* [https://inpho.cogs.indiana.edu/thinker/2553 अरिस्टाटल्] Indiana Philosophy Ontology Project
 
[[वर्गः:गणितज्ञाः]]
[[वर्गः:वैज्ञानिकाः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/अरिस्टाटल्" इत्यस्माद् प्रतिप्राप्तम्