"विद्यारण्यः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
पम्पाक्ष्त्रॆपम्पाक्षेत्रे मयणार्यॊमयणार्यो नाम विप्र:निवसतिस्म निवसति स्म । स: वैदिकधर्मपरायण: सदाचारसम्पन्नश्र्च आसीत् । तस्य पत्नी श्रीमतिदॆवीश्रीमतिदेवी । सापि धर्मपरा , सुशीला, रूपवती चासीत्। तौ दम्पती सर्वसौभाग्यसम्पन्नौ अपि सुतसम्पदं विना खिद्यतॆखिद्यतः स्म । पुत्रकामनया ताभ्यां तपः तप्तम् , तीर्थयात्रा अनुष्ठिता , दॆवपूजादेवपूजा च विहिता । दैवानुग्रहात् श्रीमतीदॆवीश्रीमतीदेवी सुतमसूत । तॆनतेन सन्तुष्टौ तौ दम्पती । जातस्य पुत्रस्य मायणार्य: जातकर्मादिसंस्कारान् कृतवान् । एकादशॆएकादशे अहनि पिता तस्या ' माधव' इति नाम अकरॊत्अकरोत् । माधवस्य अनुजौ सायण-भॊगनाथौभोगनाथौ । तस्य अनुज सिङ्गला । तॆते त्रय: सहॊदरासहोदरा: अपि सत्यसन्धा: धार्मिका: तपॊनिष्ठातपोनिष्ठा: च आसन् । राजधर्मॆ अपि परं प्रावीण्यम् अलभन्त । श्रद्धया विदाध्ययनमपिवेदाध्ययनमपि तै: कृतम् ।
{{WPCUP}}{{शुद्धाशुद्धम्}}
[[वर्गः:अशुद्धं शीर्षकम्]]
 
इतिहासॆ त्रयोदशशतकम् सर्वदा अस्माभिः स्मर्तव्यमॆव । कारणं साधकानां साधनादि यथा ख्यातिभवापख्यातिमवाप तथैव तुरूष्काणांतुरूष्काणाम् आक्रमणॆन उद्विग्नाः हैन्दवः सन्त्रासितासश्र्च । अस्माकं संस्कृतिं सम्पत्तिञ्च विनाशयितुमॆव समुत्पन्नाः नीचाः, एवं तैः संस्कृतॆः रक्षणमगत्यं कर्तव्यमिति भत्वामत्वा 'माधवः' एव तुरीयाश्रमाम् स्वीक्रुत्य 'विद्यारण्यः इति प्रथितः अभवत् ।
 
स्मरणीयः अयं महान् चॆतनः शङ्करभगवत्पादानांशङ्करभगवत्पादानाम् अवतारात् पञ्चशतवर्षानन्तरं द्वादश संख्याकः सन् शारदापीठमलङ्करॊत् । अस्य मार्गदर्शनॆ एव श्रृङ्गगिर्यां तथा पम्पाक्षॆत्रॆ दॆवालयादिकम् विनिर्मितमिति अवगच्छाम ऎतिह्यॆन । न कॆवलमयं सन्यासी आसीत् परं राजर्षिरपि भूत्वा जनान् राज्यञ्च सम्यक् पॊषयामास । अस्य "माधवीय शङ्करविजयं" इति कृतिः शङ्कराचार्याणां जीवनसूचीग्रन्थ इत्यॆव प्रसिद्धः अस्ति । अद्यापि काव्यमिदं शङ्क्रजन्त्यांशङ्करजयन्त्यां सर्वैः जॆगीयतॆगीयतॆ तथा स्मर्यन्तॆ च जनैः ।
 
 
 
 
 
<big>" विद्यारण्य "</big>
 
पम्पाक्ष्त्रॆ मयणार्यॊ नाम विप्र:निवसतिस्म । स:वैदिकधर्मपरायण: सदाचारसम्पन्नश्र्च आसीत् । तस्य पत्नी श्रीमतिदॆवी । सापि धर्मपरा , सुशीला, रूपवती चासीत्। तौ दम्पती सर्वसौभाग्यसम्पन्नौ अपि सुतसम्पदं विना खिद्यतॆ स्म । पुत्रकामनया ताभ्यां तपः तप्तम् , तीर्थयात्रा अनुष्ठिता , दॆवपूजा च विहिता । दैवानुग्रहात् श्रीमतीदॆवी सुतमसूत । तॆन सन्तुष्टौ तौ दम्पती । जातस्य पुत्रस्य मायणार्य: जातकर्मादिसंस्कारान् कृतवान् । एकादशॆ अहनि पिता तस्या ' माधव' इति नाम अकरॊत् । माधवस्य अनुजौ सायण-भॊगनाथौ । तस्य अनुज सिङ्गला । तॆ त्रय: सहॊदरा: अपि सत्यसन्धा: धार्मिका: तपॊनिष्ठा: च आसन् । राजधर्मॆ अपि परं प्रावीण्यम् अलभन्त । श्रद्धया विदाध्ययनमपि तै: कृतम् ।
 
इतिहासॆ त्रयोदशशतकम् सर्वदा अस्माभिः स्मर्तव्यमॆव । कारणं साधकानां साधनादि यथा ख्यातिभवाप तथैव तुरूष्काणां आक्रमणॆन उद्विग्नाः हैन्दवः सन्त्रासितासश्र्च । अस्माकं संस्कृतिं सम्पत्तिञ्च विनाशयितुमॆव समुत्पन्नाः नीचाः, एवं तैः संस्कृतॆः रक्षणमगत्यं कर्तव्यमिति भत्वा 'माधवः' एव तुरीयाश्रमाम् स्वीक्रुत्य 'विद्यारण्यः इति प्रथितः अभवत् ।
 
स्मरणीयः अयं महान् चॆतनः शङ्करभगवत्पादानां अवतारात् पञ्चशतवर्षानन्तरं द्वादश संख्याकः सन् शारदापीठमलङ्करॊत् । अस्य मार्गदर्शनॆ एव श्रृङ्गगिर्यां तथा पम्पाक्षॆत्रॆ दॆवालयादिकम् विनिर्मितमिति अवगच्छाम ऎतिह्यॆन । न कॆवलमयं सन्यासी आसीत् परं राजर्षिरपि भूत्वा जनान् राज्यञ्च सम्यक् पॊषयामास । अस्य "माधवीय शङ्करविजयं" इति कृतिः शङ्कराचार्याणां जीवनसूचीग्रन्थ इत्यॆव प्रसिद्धः अस्ति । अद्यापि काव्यमिदं शङ्क्रजन्त्यां सर्वैः जॆगीयतॆ तथा स्मर्यन्तॆ च जनैः ।
 
 
श्रीविद्यारण्ययति: तुङ्गभद्रातीरॆ शॊभमानं पम्पाक्षॆत्रम् अध्यतिष्ठत् । अराजकॆ तस्मिन् राज्यॆ राजानं समीक्षमाणः आसीत् । तदैव कदाचित् युवानौ आगतौ । तौ च यदुवंशंजातौ, शौर्यसम्पन्नौ, राजलक्षणयुतौ सुन्दरौ, सूर्यचन्द्राविव कान्तियुक्तौ आस्ताम् । तावॆव हरिहरबुक्कनामानौ । तौ यतिं श्रीविद्यारण्यम् उपसृत्य सप्रणामम् एवम् अवदताम् - "आवाम् अस्य राज्यस्य राजवंशीयौ, सम्प्रति राज्यकॊषाभ्यां विहीनौ अटन्तौ स्वः" ।
यतिर्विद्यारण्यः ताभ्याम् उक्तं विषयं श्रुत्वा समीहितं सिद्धं इति अमन्यत । अतः तौ शिष्यत्वॆन स्वीकृतवान् । श्रीविद्यारण्यॆन शिक्षितौ तौ । सर्वराजगुणपरिपूर्णौ प्रजानुरागिणौ च अवर्धताम् । तौ पूरस्कृत्य "शालिवाहनशकॆ धातुसंवत्सरॆ वैशाखशुद्धसप्तम्यां गुरूवासरॆ (क्रि.श.१३३६) अस्थापयन् च स्वतन्त्रं साम्राज्यम् । भूमिरियं वीरबहुलॆतिमत्वा तस्य साम्राज्यस्य 'विजयनगरम्' इति सार्थकं नाम अकरॊत् । तत्रैव राजगुरूःराजगुरुः विद्यारण्यः हरिहरं राज्यॆ सिंहासनॆ प्रतिष्ठाप्य अभिषिक्तवान् । श्रीविद्यारण्यॆन उपदिष्टं मार्गम् अनुसरन् हरिहरः निरातङ्कं प्रजाः प्रर्यपालायत् । हरिहरॆ राज्यं शासति सति प्रजाजनाः सर्वॆ सुखिनः धर्मरताश्र्च जीवनम् अकुर्वन् ।तदा। तदा वाणिज्यम् अतिशयॆन अवर्धत । कृषिक्षॆत्रं समृद्धिम् अलभत । साहित्यं कला संस्कृतिश्र्च नितराम् उन्नतिम् अवाप । अत एव भरतखण्डॆ विजयनगरसाम्राज्यकालः 'सुवर्णयुगम्' इति प्रथितः ।
सकलवॆदशास्त्रज्ञः श्रीविद्यारण्यः स्वयं 'सर्वदर्शनसङ्ग्रहः, जीवन्मुक्तिविवॆकः इत्यादीन् अनॆकान् ग्रन्थान् अरचयत् । एतॆन वॆदॆ शास्त्रॆ दण्डनीत्यां च श्रीविद्यारण्ययतिवर्यस्य पाणडित्यंपाण्डित्यं कियदिति स्फुटं विज्ञातं भवति । एवम् अप्रतिमसाम्राज्यसंस्थापकः विद्यारण्यः क्रि.श. १३८८ तमॆ वर्षॆ (अष्टाशीत्युत्तरत्रयॊदशशततमॆ वर्षॆ) परं धाम प्राप्तवान् । अद्यापि तस्य प्रतिमा पम्पाविरूपाक्षक्षॆत्रॆ विराजतॆ ।
"https://sa.wikipedia.org/wiki/विद्यारण्यः" इत्यस्माद् प्रतिप्राप्तम्