"विद्यारण्यः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १०:
सकलवॆदशास्त्रज्ञः श्रीविद्यारण्यः स्वयं 'सर्वदर्शनसङ्ग्रहः, जीवन्मुक्तिविवॆकः इत्यादीन् अनॆकान् ग्रन्थान् अरचयत् । एतॆन वॆदॆ शास्त्रॆ दण्डनीत्यां च श्रीविद्यारण्ययतिवर्यस्य पाण्डित्यं कियदिति स्फुटं विज्ञातं भवति । एवम् अप्रतिमसाम्राज्यसंस्थापकः विद्यारण्यः क्रि.श. १३८८ तमॆ वर्षॆ (अष्टाशीत्युत्तरत्रयॊदशशततमॆ वर्षॆ) परं धाम प्राप्तवान् । अद्यापि तस्य प्रतिमा पम्पाविरूपाक्षक्षॆत्रॆ विराजतॆ ।
 
[[वर्गः:प्राचीनगुरवः]]
"https://sa.wikipedia.org/wiki/विद्यारण्यः" इत्यस्माद् प्रतिप्राप्तम्