"विद्यारण्यः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १०:
सकलवॆदशास्त्रज्ञः श्रीविद्यारण्यः स्वयं 'सर्वदर्शनसङ्ग्रहः, जीवन्मुक्तिविवॆकः इत्यादीन् अनॆकान् ग्रन्थान् अरचयत् । एतॆन वॆदॆ शास्त्रॆ दण्डनीत्यां च श्रीविद्यारण्ययतिवर्यस्य पाण्डित्यं कियदिति स्फुटं विज्ञातं भवति । एवम् अप्रतिमसाम्राज्यसंस्थापकः विद्यारण्यः क्रि.श. १३८८ तमॆ वर्षॆ (अष्टाशीत्युत्तरत्रयॊदशशततमॆ वर्षॆ) परं धाम प्राप्तवान् । अद्यापि तस्य प्रतिमा पम्पाविरूपाक्षक्षॆत्रॆ विराजतॆ ।
 
==External links==
* [http://www.freeindia.org/biographies/sages/vidyaranya Biography] at freeindia.org
* [http://www.archive.org/details/Sarva-Darsana-Samgraha.by.Madhavacharya-Vidyaranya.tr.by.E.B.Cowell ''Sarva-Darsana-Samgraha'' by Madhavacharya (Vidyaranya Swami) - tr by E.B.Cowell (1882)] at archive.org
* [http://www.archive.org/details/Vivarana.Prameya.Sangrah.by.Vidyaranya.Swami ''Vivarana Prameya Sangrah'' by Vidyaranya Swami (Sanskrit Text with Hindi Translation)] at archive.org
* [http://www.archive.org/details/Panchadasi.by.Vidyaranya.Swami.Hindi ''Panchadasi'' by Vidyaranya Swami, with Hindi translation] at archive.org
* [http://www.celextel.org/othervedantabooks/panchadasi.html ''Panchadasi'' by Vidyaranya Swami, with English translation] at archive.org
* [http://www.archive.org/details/Taittiriya.Upanishad.Bhasya ''Taittiriyaka-Vidyaprakash'' of Vidyaranya] at archive.org
* Shankara Digvijaya [http://www.archive.org/details/Shankara.Digvijaya.Satika] [http://www.archive.org/details/Shankara.Digvijaya.Mula.Matram] at archive.org
 
[[वर्गः:प्राचीनगुरवः]]
"https://sa.wikipedia.org/wiki/विद्यारण्यः" इत्यस्माद् प्रतिप्राप्तम्