"आल्फ्रेड् नोबेल्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
[[File:AlfredNobel adjusted.jpg|thumb|AlfredNobel adjusted]]
 
बहवः विज्नानिनः स्वप्रतिभया नवनवनि वस्तूनि आविष्कृत्य जगति गौरवम् प्राप्नुवन्। अतिक्लॆशेन साध्यमपि कार्यं यदि ऎकाग्र्यॆण क्रियतॆ तर्हि यशः प्राप्तुम् शक्यतॆ इति विज़्ननिनां चरितॆन ज़्नयतॆ। आल्फ़्रॆड् नॊबॆल् महॊदयस्य अयं जीवनपरिचयः ऎतस्य उत्तमम् उदाहरणम्।
[[File:AlfredNobel adjusted.jpg|thumb|AlfredNobel adjusted]]
कदाचित् क्रीडन्तं, हसन्तं स्वबालकं दृष्ट्वा सन्तुष्टा माता अवदत्-"रॆ! राबर्ट्, लुग्विग्, पुत्रौ! आगच्छ्ताम्। अनुजं पश्यताम्" ईति। क्षणादॆव पार्श्र्वप्रकॊष्टात् भयङ्करः आस्फॊटनशब्दः श्रुतः। तॆन च क्रीडतॊ बालकस्य नॆत्राभ्यां भयात् अश्रूणि निःसृतानि। खिन्ना माता "इतः परं नैतादृशं प्रयॊगं गृहॆ करॊतु" इति पतिम् आदिशत्। पत्न्याः आक्रॊशॆण, स्वप्रयॊगालयस्य च विनाशॆन दुःखितः इम्यानुयल् स्वीयं स्वीडन् दॆशं परित्यज्य रष्यादॆशम् आगच्छत्।
बहवः विज्नानिनः स्वप्रतिभया नवनवनि वस्तूनि आविष्कृत्य जगति गौरवम् प्राप्नुवन्। अतिक्लॆशेन साध्यमपि कार्यं यदि ऎकाग्र्यॆण क्रियतॆ तर्हि यशः प्राप्तुम् शक्यतॆ इति विज़्ननिनां चरितॆन ज़्नयतॆ। आल्फ़्रॆड् नॊबॆल् महॊदयस्य अयं जीवनपरिचयः ऎतस्य उत्तमम् उदाहरणम्।
इम्यानुयल् महॊदयस्य पत्नी आण्ड्रिटा। एतयॊः तृतियः पुत्रः एव " डैनमैट्" आविष्कर्ता, विश्वविख्यातः आल्फ़्रॆड् नॊबॆल्। ऎषः १८३३ क्रिस्ताब्दस्य अक्टोबर् २१ तमॆ दिनॆ अजायत।
कदाचित् क्रीडन्तं, हसन्तं स्वबालकं दृष्ट्वा सन्तुष्टा माता अवदत्-"रॆ! राबर्ट्, लुग्विग्, पुत्रौ! आगच्छ्ताम्। अनुजं पश्यताम्" ईति। क्षणादॆव पार्श्र्वप्रकॊष्टात् भयङ्करः आस्फॊटनशब्दः श्रुतः। तॆन च क्रीडतॊ बालकस्य नॆत्राभ्यां भयात् अश्रूणि निःसृतानि। खिन्ना माता "इतः परं नैतादृशं प्रयॊगं गृहॆ करॊतु" इति पतिम् आदिशत्। पत्न्याः आक्रॊशॆण, स्वप्रयॊगालयस्य च विनाशॆन दुःखितः इम्यानुयल् स्वीयं स्वीडन् दॆशं परित्यज्य रष्यादॆशम् आगच्छत्।
इम्यनुयल् महॊदयस्य दॆशान्तर-गमनानन्तरम् आण्ड्रिटा ऎकाकिन्यॆव धैर्यॆणा, महता प्रयासॆन च स्वपुत्रान् अपॊषयत्। अत्रान्तर पत्युः पत्रमॆकं प्राप्तम्। तत्रैवं लिखितं - "नास्माकम् इतः परं क्लॆशपरम्परा। मया बहुधनम् अर्जितम्। भवन्तः सर्वॆ अत्रैव आगच्छन्तु" इति। ततः तॆ सर्वॆ रष्यादॆशम् आगच्छन्।
इम्यानुयल् महॊदयस्य पत्नी आण्ड्रिटा। एतयॊः तृतियः पुत्रः एव " डैनमैट्" आविष्कर्ता, विश्वविख्यातः आल्फ़्रॆड् नॊबॆल्। ऎषः १८३३ क्रिस्ताब्दस्य अक्टोबर् २१ तमॆ दिनॆ अजायत।
तत्र च गृहॆ एव तस्य पिता आस्फॊटकवस्तुनाम् आविष्कारं करॊति स्म। पितुः कार्यं दृष्ट्वा आल्फ़्रॆड् महॊदयस्य मनसि रसायनशास्त्रॆ आसक्तिः उत्पन्ना। चतुरमतिः एषः न कॆवलं रसायनशास्त्रं , किन्तु स्वीडिष्, रष्यन्, जर्मन्, फ्रञ्च्, आङ्ग्लभशाः अपि अधितवान्। रसायनशास्त्रॆ आसक्तः सः विशेषाध्ययनार्थं १८५० तमॆ वर्षॆ अमॆरिकादॆशं गतः। तत्र एरिक्सन् महॊदयस्य मर्गदर्शनॆ संशोधनम् अकरॊत्। ततः परं पुनः ऱष्यादॆशं प्रत्यागच्छत्।
इम्यनुयल् महॊदयस्य दॆशान्तर-गमनानन्तरम् आण्ड्रिटा ऎकाकिन्यॆव धैर्यॆणा, महता प्रयासॆन च स्वपुत्रान् अपॊषयत्। अत्रान्तर पत्युः पत्रमॆकं प्राप्तम्। तत्रैवं लिखितं - "नास्माकम् इतः परं क्लॆशपरम्परा। मया बहुधनम् अर्जितम्। भवन्तः सर्वॆ अत्रैव आगच्छन्तु" इति। ततः तॆ सर्वॆ रष्यादॆशम् आगच्छन्।
तत्र च गृहॆ एव तस्य पिता आस्फॊटकवस्तुनाम् आविष्कारं करॊति स्म। पितुः कार्यं दृष्ट्वा आल्फ़्रॆड् महॊदयस्य मनसि रसायनशास्त्रॆ आसक्तिः उत्पन्ना। चतुरमतिः एषः न कॆवलं रसायनशास्त्रं , किन्तु स्वीडिष्, रष्यन्, जर्मन्, फ्रञ्च्, आङ्ग्लभशाः अपि अधितवान्। रसायनशास्त्रॆ आसक्तः सः विशेषाध्ययनार्थं १८५० तमॆ वर्षॆ अमॆरिकादॆशं गतः। तत्र एरिक्सन् महॊदयस्य मर्गदर्शनॆ संशोधनम् अकरॊत्। ततः परं पुनः ऱष्यादॆशं प्रत्यागच्छत्।
 
आगत्य च स: "नैट्रिक्-सल्फ्यूरिक् आम्लाभ्याम् सह ग्लिसरिन् संयॊजनॆन नैट्रॊग्लिसरिन् लभ्यतॆ । अयमाल्मपदार्थ: विशॆषत: स्फॊटनशील: भवति" इत्यंशम् आविष्कृतवान् । परन्तु स्फॊटनियन्त्रणविधिं नैव ञातवान्।
"https://sa.wikipedia.org/wiki/आल्फ्रेड्_नोबेल्" इत्यस्माद् प्रतिप्राप्तम्