"शतवेधी" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) Bot: removing exist language links in wp:wikidata: ta
पङ्क्तिः ४:
 
एषः शतवेधी [[भारतम्|भारते]] अपि वर्धमानः कश्चन शाकविशेषः । एषः शतवेधी अपि एकविधं सस्यम् अस्ति । अतः एषः शतवेधी अपि सस्यजन्यः [[आहारः|आहार]]पदार्थः । एषः शतवेधी आङ्ग्लभाषायां Lemon Grass इति उच्यते । अस्य सस्यशास्त्रीयं नाम अस्ति Cymbopogon इति । एतस्य शतवेधीसस्यस्य मूलं भारतम् अथवा एष्या । अस्य शतवेधीसस्यस्य रुचिः आम्ला भवति । एतत् शतवेधीसस्यं [[चायम्|चाय]]निर्माणे, [[सूपः|सूप]]निर्माणे चापि उपयुज्यते । सामुद्रिक-आहारपदार्थाणां निर्माणे, [[मीनः|मीनस्य]], [[मांसम्|मांसस्य]] चापि आहारनिर्माणे अपि एतत् शतवेधीसस्यम् उपयुज्यते । अनेन शतवेधिना तैलम् अपि निर्मीयते ।
 
 
 
[[वर्गः:औषधीयसस्यानि]]
Line ११ ⟶ ९:
[[वर्गः:बाह्यानुबन्धः योजनीयः]]‎
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया‎योजनीया]]
[[वर्गः:भाषानुबन्धः योजनीयः]]
[[ta:அருகம் புல்]]
"https://sa.wikipedia.org/wiki/शतवेधी" इत्यस्माद् प्रतिप्राप्तम्